________________
७३८
काव्यमाला। रादिसाहिप्रमुखैर्दत्ता खखजन्ममासादिका प्रवर्तिता व्रततिवद्वल्लीवाधिकवृद्धिं भेजे ॥ इत्यमारिदिनव्यकिः॥
येनोद्वेगमवापितो जनपदः स्वक्षीणताकारिणा
तूर्णं त्याजयता निजं पुरमपि प्राणिजान्यक्ष्मवत् । शंभोर्देशनया भवस्तनुमतेवाशंसुनां श्रेयसे
जेजीयाख्यकरो व्यमोचि च महीशक्रेण सूरेगिरा ॥ २७६ ॥ सूरेहीरगुरोगिरा वाड्यात्रेण स गुर्जरादिजनपदप्रसिद्धो जेजीया इत्याख्या यस्य ताहामा करो दण्ड एव महीशक्रेण भूमीन्द्रेण साहिना व्यमोचि सर्वेष्वेव निवारितः । केनेव । तनुमतेव । यथा शंभोस्तीर्थकरस्य देशनया व्याख्यानश्रवणेन प्राणिना भवः सं. सारो मुच्यते त्यज्यते । नृपेण प्राणिना च किंलक्षणेन । श्रेयसे कल्याणाय मोक्षाय वाशंसुना अभिलाषुकेण । स कः । येन जेजीयाभिधकरेण जनपदो गुर्जरमण्डलमु. द्वेगं क्लेशमवापितो नीतः । किंभूतेन । खस्य देशस्यात्मनः क्षीणताया दारिद्यस्य कारिणा करणशीलेन । पुनः किं कुर्वता। प्राणिव्रजान् जननिकरान्निजमपि पुरं खकीयमपि निवासनगरं तूर्ण द्रविणाभावाद्दातुमशक्कतया शीघ्रं त्याजयता मोचयता । किंवत् । यक्ष्मवत् । यथा राजयक्ष्मणा क्षयरोगेण जनपदो देशः कदाचिद्बहुव्यापको भवेत् । अथ वा धर्मचारिनिष्पुत्रनृपाङ्गे भाविना देश उद्वेगमवाप्यते। किंभूतस्य । खस्य रोगिण आत्मनः शरीरस्य शनैः शनैः क्षीणतां दुर्बलतां करोतीत्येवंशीलस्य । किं कुर्वता । तूर्ण रागोत्पत्तेरनन्तरं त्वरितमेव पुरं देहं त्याजयता । 'यदा जठरे अश्वः पुमान् छत्रं संपूर्णतां याति तदा देहं त्यजेजन्तुः' इति चिकित्सकशास्त्रे । 'पुरं तु नगराङ्गयोः' इत्यनेकार्थः ॥ इति जेजीयाकरविमुक्तिः ॥
कश्मीराध्वनि पल्वलो जयनलक्षोणीभृताखानि यः
संख्यातो दशयोजनैर्जयनलप्रोल्लासिलङ्काभिधः । . यूथाधीश्वरसिन्धुराधिपतिवत्पोतवजैर्धाजित- .
स्तं कौतूहलतो निरीक्षितुमिव प्राप्तं सरो मानसम् ॥२७७ ॥ जयनल इति नाम्ना क्षोणीभृता राज्ञा कश्मीर इति नाम्नो देशस्याध्वनि मार्गे पल्वलस्तटाकः अखानि खानितः । किंभूतः पल्वलः । जयनलेनाद्यभूतेन प्रोल्लसनशीला लङ्का इत्यभिधा नाम यस्य । जयनललङ्काभिधसर इत्यर्थः । पुनः किंभूतः । दशयोजनैश्चत्वारिंशत्कोशः संख्यातः प्रमाणीकृतः । पुनः किंभूतः । पोतव्रजैर्धाजितः यानपात्रप्र. करैः शोभितः । किंवत् । यूथाधीश्वरसिन्धुराधिपतिवत् । यथा यूथनाथगजेन्द्रः पोतानां दशवर्षदेशीयानां करिकिशोराणां व्रजैर्गणैः भूषितो भवेत् । 'पञ्चवर्षों गजो बाल: स्यात्पोतो दशवार्षिक:' इति हैम्याम् । उत्प्रेक्ष्यते-कौतूहलतः कौतुकात्तं जयननृपं तदव. सरे चाकव्वरसाहिमिव वा निरीक्षितुं द्रष्टुं प्राप्त समागतं मानसं हंसावासं सर इव ॥