________________
७३४ .
काव्यमाला।
इति
स्थापनमहोत्सवे इन्द्रराजेन हस्तिनी गजाः अश्वा वाजिन: अंशुकानि वस्त्राणि भूषणा. न्याभरणानि अशनानि जेमनवरा मुखानि आद्यानि येषु तादृशेरनेकैर्बहुविधैः प्रकारैः कृत्वा चत्वारिंशन्मितानि रूपकाणां रूप्यटकानां 'रूपया' इति प्रसिद्धानां सहस्राणि व्ययीचक्रिरे व्ययीकृतानि । उत्प्रेक्ष्यते-विश्वेषां सर्वेषामर्थिनां याचकानां दौस्थ्यच्छिदे दारियच्छेदनाय पुनर्द्वितीयवारं गृहीतवपुषा उपात्तदेहेन भोजेनेव धाराधिराजभोजदेवेनेव ॥ इति विराटनगरप्रतिष्ठा ॥
श्रीरोहिण्याः प्रतिष्ठायै संश्रुतायै स्वयं प्रभुः ।
ततः प्रतस्थे यत्साधोः स्थिति५कत्र भृङ्गवत् ॥ २६४ ॥ .. प्रभुहीरसूरिस्ततः पींपाढिपुरतः प्रतस्थे प्रचलितः । कस्येव । श्रीरोहिण्याः शिव. . पुर्याः प्रतिष्ठायै शिवपुरीश्राद्धकारितचतुर्मुखप्रासादतद्विम्बानां च प्रतिष्ठाकृते । किंभू-' तायै प्रतिष्टायै। संश्रुतायै इन्द्रराजसचिवागमनात्प्रथममङ्गीकृताय स्खयमात्मनैव प्रस्थाने। . युक्तोऽयमर्थः यद्यस्मात्कारणात् साधोः संयमिनः स्थितिर्वास एकत्र न स्यात् एकस्मिन्नेव स्थाने न स्यादेव नैव भवेत् । किंवत् । भृङ्गवत् । यथा भ्रमरस्य एकत्र स्थितिर्न स्यात् । यत उक्तम्-'समणाणं सउणाणं भ्रमरकुलाणं गोकुलाणं च । अणियाउवसहीउसारयाणं च मेहाणम् ॥' इति ॥
वरकाणकमागत्य पुरं सूरिपुरंदरः।
वरकाणकपार्श्वेशं साक्षात्पार्श्वमिवानमत् ॥ २६५ ॥ सरिपुरंदरो हीरविजयसूरिः वरकाणकनान्ना पार्श्वयक्षस्य ईशं स्वामिनं पार्श्व एवेशो विश्वनायकः तमनमनमस्करोति स्म । उत्प्रेक्ष्यते-साक्षात्प्रत्यक्षं खयमेवमुक्केरत्रायातं श्रीपार्श्वनाथमिव । किं कृत्वा । वरकाणकमित्यभिधानं पुरमागत्य समेत्य ग्रामनाम्नत्र श्रीपार्श्वनाथाभिधानम् । श्रीशङ्केश्वरपार्श्वनाथवत् ॥
आगादथाभिमुखमस्य पुरादमुष्मा
दागच्छतो विजयसेनगुरुर्गणेन्दोः । विश्वोपकारकृतिनौ मिलितौ मिथस्तौ
तीर्थाधिभूगणधराविव दिद्युताते ॥ २६६ ॥ अथेत्यपराधिकारे अस्मादरकाणकपुरादागच्छतः शिवपुर्या समवसरतः अस्य गणेन्दोहीरविजयसूरेविजयसेननामा गुरुराचार्यः अभिमुखं प्रमुखमागादाययौ तथा तो भट्टारकाचार्यों मिथः परस्परं मिलिता संगती दिद्युताते राजतः। किंभूतौ । विश्वेषां जगतां समस्तभव्यजीवानां वा उपकारो वोधिबीजदानादिस्तत्र कृतिनौ चतुरौ । उत्प्रेक्ष्यते-तीर्थाधिभूस्तीर्थकरस्तथा गणधराविव ॥