________________
काव्यमाला।
दत्ते स्म । या किं कुर्वती। उच्चरन्ती कथयन्ती।पृच्छन्तीत्यर्थः । उत्प्रेक्ष्यते-उच्चरन्तीव। गर्भितोत्प्रेक्षा । किम् । स्वागतं सुखेनागतं कुशलप्रश्नं वा । कैः । हंसस्वनैमङ्गलरावैः । कान्प्रति । यूनस्तरुणान् । किंभृतान् । रिंसया जलक्रीडां कर्तुमिच्छया उपगतान् स्वस्मिन् विषये समागतान् । पुनः किंभूतान् । सकान्तान्सहकान्ताभिर्वर्तन्ते ये प्रियायुक्तान् । पुनः किंभूतान् । अान् पूजायोग्यान् ।।
विधोधियामन्दमरन्दलीनशिलीमुखोन्मीलितपुण्डरीकम् । वीक्ष्याभितो यत्र चकोरिकाभिरभ्रामि पीयूषरसाभिकाभिः ॥ ५० ॥ यत्र सरस्वत्यां सरिति अमन्दमरन्दार्थ प्रचुरमकरन्दपानकृते लीना अन्तर्निलीय स्थिताः शिलीमुखा भ्रमराः यत्र एवंविधम् । तथा-उन्मीलितं विकसितं पुण्डरीक सिता. म्भोजं वीक्ष्य विलोक्य पीयूषस्यामृतस्य रसो निःस्यन्दस्तस्याभिकाभिः कामयित्रीभिः । 'कामुकः कमिता कम्रोऽनुकः कामयिताभिकः' इति हैम्याम् । चकोरिकाभिर्योत्स्नाप्रियजायाभिर्विधोधिया चन्द्रबुद्ध्या अभितः समन्तादभ्रामि भ्राम्यते स्म । चकोरिकानाममृतपानमने वक्ष्यते ॥ इति सरस्वती ॥
मुक्तालताङ्केव निजोपकण्ठश्रेणीभवलक्ष्मणपक्षिलक्षैः । शिञ्जानमञ्जीरवतीव कूलानुकूलकूजत्कलहंसिकामिः ॥ ५१ ॥ शिलीमुखाश्लेषिसरोरुहेव सनेत्रक्रिश्रियमाश्रयन्ती । रथाङ्गनामद्वितयेन तुङ्गपीनस्तनद्वन्द्वमिवोद्वहन्ती ॥ १२ ॥ रोमावली शैवलवल्लरीभिरिवादधानापि च यत्र देशे। खकेलिलोलान्वरवर्णिनीव युवव्रजान्साभ्रमती तनोति ॥ ५३ ॥ अपि च पुनः यत्र देशे साभ्रमती नाम नदी वरवणिनीव प्रधानस्त्रीव युवव्रजांस्तरुणगणान् स्वस्यात्मनि विषये केलिषु जलंक्रीडासु कामकेलिविलासेषु वा लोलांश्चपलानत्युत्सुकांस्तनोति। करोतीत्यर्थः । किंभूता साभ्रमती । निजस्यात्मनः स्वकीयस्य वोपकण्ठे समीपे तटपार्श्वे । 'कांटा' इति लोकप्रसिद्ध्या। श्रेणीभवतां पतया वितिष्ठमानानां लक्ष्मणपक्षिणां सारसविहंगमानाम् । 'सारसस्तु लक्ष्मणः स्यात्' इति हैम्याम् । लक्षः मुक्तालताङ्केव मुक्ताफलहारोऽङ्के । 'पूर्वभागे उपस्योऽङ्कः' इति हैम्याम् । कटेर्व पूर्वकायः । कण्ठादिए यस्याः । अथवा अको भूषा यस्यास्तादृशीव । 'अङ्को भूषारूपकलक्ष्मसु' इत्यनेकार्थः । पुनः किंभूता । कूले तटेऽनुकूलं कर्णयोरमृतायमानं कूजन्तीभिः शब्दायमानाभिः कलहंसिकाभिः कृत्वा शिानमन्जीरवतीव रणभणिति निक्कणायमाननपुरमण्डितेव । पुनः किंभता । सह नेत्रेण नयनेन वर्तते यत्तत्सनेत्रं यद्वकं तस्य श्रियं लक्ष्मीमाश्रयन्तीवेत्युत्प्रेक्ष्यते । केन । शिलीमुखं भ्रमरमाश्लिषत्यालिङ्गतीत्येवंशीलं यत्सरोरुट पद्मं तेन । 'तजलात्सरसः पङ्कात् परै रुटहजन्मजैः' इति हैम्याम् । पुनरुत्प्रेक्ष्यते-उद्वहन्तीव दधतीव ।