________________
काव्यमाला।
हे देव भट्टारक, अमीभिः कारागारवासिभिः अन्यायाजन्यकारिभिः नृशंसैर्जनाः प्रजा लोकाः उद्वेगं संतापमकराकरदण्डादिकरणमहोपद्रवमवापिता लम्भिताः । कैरिव । पृषत्सपत्नैरिव । यथा पृषतां मृगविशेषाणां सपनैः प्रत्यर्थिभिः केसरिभिः । 'पृषत्कि. शोरी कुरुतामसंगतम्' इति नैषधे । वन्या वने भवाः मृगशशशम्बरादयो जन्तवः प्राणिनः काननसत्त्वाः संताप्यन्ते । पुनः कैरिव । शशादनैरिव । यथा श्येनैः शकु. न्तानां विहंगमानां पोता बालाः शकुन्ताः पोताश्च लघुवृद्धपक्षिण उद्विज्यन्ते । 'श्येनः पत्री शशादनः' इति हैम्याम्।तथा च-नभसि महसां ध्वान्तध्वाप्रमापणपत्रिणामिह विहरणैः श्यैतां पातां रवेरथ धारयन् । शशविशशनत्रासादाशामयाच्चरमां शशी तद. धिगमनात्तारापारापतैरुदडीयत ॥' इति नैषधे । पुनः धीवरैरिव । यथा कैवर्त कैर्विसारवारा मत्स्यगणा उद्वेगं प्राप्यन्ते । 'विसारः शकली शक्ली शम्बरोऽनिमिषस्तिमिः' इति हैम्यां मीननामानि ॥
अमी प्रजाम्भोजरमा हिमागमा मुनीन्द्र नीतेः परिपन्थिका इव । पचेलिमेनेव निजांहसा मया निगृह्य तच्चारकगोचरीकृताः ॥ १७७ ॥ हे मुनीन्द्र, यत्कारणादमी बन्दिजनाः नीतेया॑यस्य शिष्टाचारस्य परिपन्धिकाः प्रतिपक्षा इव वर्तन्ते । किंलक्षणाः । प्रजाः प्रकृतयः नगरप्रामजनपदादिवासिजना ए. वाम्भोजानि पद्मानि सुकुमारत्वात्कमलतुल्यास्तेषां रमा लक्ष्म्यः तासु हिमागमाः हेमन्तशिशिरसदृशाः । यथा हिमागमेन लक्ष्मीरादाय । विच्छायीकृत्येत्यर्थः । कमलानि गाल्यन्ते, तथा एभिरपि श्रीणां ग्रहणे कथैव का जीवा अभिगृह्यन्ते जनानां तस्मात्कारणानीतिविदा न्यायनिष्ठेन मया निगृह्य निग्रहं कृत्वा निगडयित्वा च चारकगोचरीकृताः कारागारनिवासिनो विहिताः । उत्प्रेक्ष्यते-पचेलिमेन परिपाकं प्राप्तेनोदयाव. निकायामागतेन निजांहसा खकीयपापेनेव । 'अत्युग्रपुण्यपापानामिहैव फलमाप्यते' इति वचनात् ॥
अगण्यपुण्यादिव पक्रिमान्निजात्तथापि वाक्याचतिजम्भविद्विपाम् । समुद्भुता दुःखमहान्धकूपतो यदृच्छयामी विचरन्तु बन्दिनः॥ १७८ ॥ हे प्रभो, अमी बन्दिनो बन्दिजनाः कारागारीभूताः अपि यदृच्छया खतन्त्रं वि. चरन्तु खखस्थाने गत्वा खरं क्रीडन्तु । किंभूताः । यद्यप्यमी हिंस्रा इवानेकसत्त्वोद्वेजकाः सन्ति, तथापि यतिजम्भविद्विषां वाचंयमवासवानां तत्रभवतां भवतां वाक्यान्मदनुग्रहकारिवचनात् दुःखमेव महानतिगुरुः पातालविवरोपमो योऽन्धकूपो घोरान्धकारनिचितावटस्तस्मादुद्धृता अर्थात्तत्र पूर्व पतिताः पश्चानिष्काशिताः। उत्प्रेक्ष्यतेनिजादात्मनैव प्राचीनजन्मन्याचीर्णादत एव खकीयात्तथा पक्रिमात्परिपाकभावं प्राप्तादुदयावलिकायामायातात् तथा अगण्याद्गणयितुमशक्यादतिबहुलात्पुण्यात्सुकृतादिव ॥ इति सूरिवाक्याद्वन्दिमोचनम् ॥