________________
१४ सर्गः हीरसौभाग्यम् ।
हे प्रभो, ते प्रसिद्धा. प्रबलप्रत्यर्थिपृथिवीपालदलविदलनोपार्जितानेकविरुदा मदोद्धता मे मम अभ्रमू नामा हस्तिनी तस्या वल्लभ ऐरावणः । 'अभ्रमूवल्लभारूढं निशः शेषे कदाचन । स्वप्ने महेन्द्रमद्राक्षीत्पृथा पृथुमनोरथा॥ इति पाण्डवचरित्रे । तथा 'गजानामभ्रमतिः' इति काव्यकल्पलतायां च । तस्य लक्ष्मी शोभां लभन्ते इत्येवंशीलाः । 'लक्ष्मिलक्ष्मी हरेः स्त्रियाम्' इति । तथा 'चरणलक्ष्मिकरप्रहणोत्सवे' इति जिनप्रभसूरिकृत ऋषभनम्रस्तवेऽपि च । तथा 'स्वस्थानात्पदमात्रमप्यचलतो विन्यस्य चानेकशो जायन्ते मदपालित......."श्रीलम्भिनः कुम्भिनः' इति सूक्ते लम्भितः 'लभेर्धातोः सार्वधातुकपरोक्षार्थवजे यथाप्रयोग नुम् इत्यनुस्खारः' इति प्रक्रियायाम् । गजा हस्तिनः स्फुरन्ति स्फूर्ति दधते । उत्प्रेक्ष्यते-कौतुकिना कुतूहलाकलितेन जगुना नारायणेन चतुर्दशरत्नकर्षणाल्लब्धाखादतया पुनद्वितीयवारं पयोनिधि समुद्रं प्रमथ्य विलोडयित्वा परश्शताः शतात्परे सहस्रशः कृष्टा निष्काशिता इव ऐरावतभ्रातरः ॥
यतीन्द्र यत्पञ्चमचमोपमामवाप्तुकामेन महीविहायसोः । भ्रमी समीरेण किमु प्रणीयते तिरस्कृतोच्चैःश्रवसश्च ते हयाः ॥१६२॥ हे यतीन्द्र, तिरस्कृतः स्वशोभया धिकृतः उच्चैःश्रवा इन्द्राश्वो यैस्ते विविधजातीयाः मम हयातुरङ्गाः सन्ति। ते के । येषां हयानां पञ्चमचङ्कमस्य उत्तेरितनान्याः पञ्चम्या गतेः उपमानं साम्यमवाप्नुकामिना लभुमिच्छता । शिक्षितुं काइतेत्यर्थः । समीरेण वायुना महीविहायसोर्धमी भ्रमणं प्रणीयते किमु । 'अपि भ्रमीभङ्गिभिरावृताङ्गम्' इति नैषधे ॥ रथाः सरथ्या मम कामंगामिनो मुमुक्षुमार्तण्ड मरुद्रथा इव ।
पुनः कृतारातिचमूविपत्तयः कृतान्तदूता इव सन्ति पत्तयः ॥ १६३ ॥ : हे मुमुक्षुमार्तण्ड सूरे, मम रथाः शताङ्गाः सन्ति । किंभूताः। सह रध्यै रथधुराधुरीणैर्वृषभैस्तुरगै; वर्तन्ते ये ते । पुनः किंभूताः । कामगामिनः काममतिशयेन इच्छया वा गच्छन्तीत्येवंशीलाः । के इव । मरुद्रथा इव । यथा सुरस्यन्दना देवानामिच्छयैव गमनशीला भवेयुः । पुनरर्थान्तरन्यासे । पुनर्मम पत्तयः सन्ति । किंभूताः । कृता निपादिता अरातिचमूनां वैरिसैन्यानां विपत्तयो भङ्गमारणादि नानानिष्टानि यैस्ते । उत्प्रे. श्यते-कृतान्तदूता इव चण्डमहाचण्डाद्या यमस्य किंकरा इव ।।
जनार्दनस्येव ममेयमिन्दिरा सुरेश्वरस्येव च राज्यमूर्जितम् । इदं तथान्यद्यदभीप्सितं हृदो मुनीन्द्र तन्मामनुगृह्य गृह्यताम् १६४ हे मुनीन्द्र, इयं मम गृहे इन्दिरा धनरत्नस्वर्णरूप्यादिलक्ष्मीर्वर्तते । कस्येव । जनादनस्येव । यथा नारायणस्य मन्दिरे प्रत्यक्षा लक्ष्मीरस्ति । च पुनः ऊर्जितं प्रबलं राज्यं हस्त्यश्वरथराष्ट्रदुर्गबलरूपं वर्तते । कस्येव । सुरेन्द्रस्येव । यथा पुरंदरस्य प्रबलं राज्यं वर्तते । हे प्रभो, इदं यन्मया विज्ञप्तं गजाश्वादिकं तथा अन्यत्परमपि यद्युष्माकं