________________
९७२
काव्यमाला।
जातोऽक्षलक्ष्मा भगवानदर्शि सुरीन्दुना संमदमेदुरेण । जगन्महानन्दपदं निनीषुः स्वयं ततः किं कृपयावतीर्णः ॥ ११०॥ संमदैस्तीर्थारोहणचैत्यप्रतिमानिरीक्षणोद्भूतामन्दानन्दैमेंदुरेण पुष्टाङ्गेन सूरीन्दुना मुनीन्द्रचन्द्रेण जातोऽक्षलक्ष्मा वृषभलाञ्छनो भगवान् श्रीवृषभदेवः अदर्शि नयनविषयं नीतः। निरीक्षित इत्यर्थः । उत्प्रेक्ष्यते-जगद्विश्वंजगजनमित्यर्थः। महान् सर्वोत्कृष्टतम आनन्दः प्रमोदो यति कृत्वा मोक्षस्तस्य पदं स्थानम् । मुक्तिनगरीमित्यर्थः । निनीषुः । प्रापयितुमिच्छुः । ततो महानन्दपदात्स्वयमात्मना कृपया संसारासारवासेऽतिसीदतां भविकलोकानामुपर्यनुकम्पया अवतीर्ण इहागत इव ॥
अपि प्रपन्नो भुवने धुरीणतां पुनस्तदीयस्पृहयेव निवृतौ । शीलन्तमङ्कच्छलतः क्रमाम्बुजं जिनस्य जातोक्षमवैक्षत प्रभुः ॥१११॥ : प्रभुः सूरिर्जातोक्षं ककुमन्तं वृषभमवैक्षत । किं कुर्वन्तम् । अङ्कस्य लाञ्छनस्य छलतः कपटात् जिनस्यार्थादादिदेवस्य क्रमाम्बुजं चरणारविन्दं शीलन्तं सेवमानम् । उत्प्रेश्यते-भुवने भूमीलोके धुरीणतां धुरंधरत्वं प्रपन्नः प्राप्तीऽपि खर्गपातालयोर्लोकयोदें. वदानवेषु सुरद्रुमैः सुधाभिश्च कृत्वा तृप्तिं विदधानेषु यतः खर्गे कल्पवृक्षाः सुधा च पाताले च नव सुधाकुण्डानि । यदुक्तं पञ्चमीस्तुतौ–'यात्वा देवाधिदेवागमदशमसुधाकुण्डमानन्दहेतु:-' इति । दशमसुधाकुण्डं जैनागम इत्यर्थः । नव तु पातालस्थानि । ततः क्षेत्राणां कृषीणां चाभावाद्वृषभाणामप्यभावः । ततः पुनर्निवृतौ मोक्षक्षेत्रे । यदुक्तं जिनशतके-'मोक्षक्षेत्राभिकालाक्षपितशुभशताक्षेमविक्षेपदक्षाः' इति ।मोक्षरूपं यत्क्षेत्रं तत्र धुरीणताया धौरेयभावस्य स्पृहया वाञ्छयेव ॥
पायं पायं विभोर्वऋविधौ लवणिमामृतम् ।
तदुद्गारैरिवास्तावि स स्तवैरिति सूरिणा ॥ ११२॥ . सूरिणा इत्यमुना प्रकारेण अग्रे वक्ष्यमाणेन स आदिदेवः स्तवैनवस्तुतिभिः अस्तावि संस्तूयते स्म । उत्प्रेक्ष्यते-तस्यामृतस्योद्गारैरिव । किं कृत्वा । विभोः ऋषभदेवस्य वक्रविधौ वदनचन्द्रे लवणिमा लावण्यं सुषमामेवामृतं सुधारसमतिशायिभक्तिमत्तया पायं पायं वारं वारं पीत्वा पीत्वा आखाद्य । सादरमवलोक्येत्यर्थः । 'पौनःपुन्ये णम्पदं द्विश्च' इति सूत्रेण णमुल्प्रत्ययः । प्रत्ययसहितस्यैव धातोर्भािवश्चेति पायं पायं सिद्धम् ॥ अथ स्तुतिः
जय त्रिजगदीहितामरतरो सरोजानन
प्रसूनविशिखासनद्विरदभेदपञ्चानन । जय त्रिदशसुन्दरीविकचनेत्रनीलोत्पलै
निपीतमुखशीतरुग्लवणिमैकपीयूष हे ॥ ११३ ॥ ..