________________
काव्यमाला।
गयोः' इत्यकारलोपे च वर्तसिताविति सिद्धौ । अवतंसौ कुर्वन्तीति अवतंसयन्ति, अव. तंस्थेते स्म इत्यवतंसितौ। अथवा सुधाशनाधीशानामवतंसः । 'संजातोऽनयोः । इतो जा. तार्थे' इतीतःप्रत्ययः । तादृशावंही चरणौ यस्य । अथ यत्तदोर्नित्याभिसंबन्धात्स कः । यत्कीर्तिः यस्य पार्श्वनाथस्य समाज्ञा । 'श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा' इति हेमचन्द्रनाममालायाम् । जगन्ति त्रीणि भुवनानि निदिध्यासुर्निध्यातुमिच्छुरिव । 'निध्यानमवलोकनम्' इति हैम्याम् । तथा—'पश्यति विभावयत्यपि विलोकते नाक्षते गवेषयति । निध्यायत्यन्विषति' इति क्रियाकलाप । द्रष्टुकामेव । तिस्रो मूर्तयम्तनवो यस्याः सा त्रिमर्तिस्त्रिदशलवन्ती सुरनदी गङ्गा आसीज्जाता। गजारूपा जातेत्यर्थः । गङ्गा हि त्रिध्वपि लोकेषु प्रवहतीति कविसमयः । तथा [हि]--'विबुधानन्दमन्दिरं विबुधानां देवानां जलक्रीडादिभिरानन्दमन्दिरं प्रमोदसदनम् । अर्थात्स्वर्गमार्गप्रवृत्तम् । पुम:--सान्तरप्रौढं रसायां पृथिव्यामन्तरे स्वभ्रे अर्थात्पाताले प्रवहति स्मेति प्रौढम्' इति चम्पूकथायां तहिप्पनकेऽर्थश्च । इति गङ्गा त्रिपथगा । तेन त्रिलोकी स्वैरं दिदृक्षोर्यकीतत्रिपथगारूपमूर्तिनिर्माणं युक्तमेवेति ॥
सम्यगुपासिता हि वाग्देवता कवितृणामसाधारणी कवित्वशक्ति विश्राणयति, अतो वाग्वादिनी नमस्कुर्वन्कविराह
प्रीणाति या प्राज्ञशश्चकोरीविभावरीवल्लभमण्डलीव । तमस्तिरस्कारकरी सुरी तां भक्तेर्नतेर्गोचरयामि वाचम् ॥ २॥
अहं तां प्रसिद्धां विद्यासंसिद्धये सकलकविकुलैः समाराध्यमानां वाचं सुरौं सरस्वती दवतां भक्तः सेवासत्क्रियावशानतेः प्रणामस्य गोचरीकरोमि । गोचरां करोमीति गोचरयामि । 'निर्डित्करणे' इति ञिः । प्रणमामीत्यर्थः । 'गोचरयन्ति न वाचो यच्चरितं चन्द्रचन्द्रिकारुचिरम् । वाचस्पतेर्वचस्वी को वान्यो वर्णस्य जगति ॥ इति हस्तिमतीचैत्यप्रशस्तौ। कीदृशीं वाचम् । तमसोऽज्ञानस्य पापस्य वा । तस्याः पापक्षयकारिता शात्रेऽपि दृश्यते । यथा-'सुअदेवया भगवईनाणावरणीयकम्मसंघायं । ते सिंखवे उसययन्ति।' तथा-'भवविरहवरं देहि मे देवि सारम्' इति संसारदावास्तुतौ । भवविरहस्तु कर्मक्षयजनित एव स्यात् । तथा-'जीसेरिव ते सा हृता देवी हरतु दुरियाई'। यद्यपरा क्षेत्रदेवी दुरितहन्त्री तहिं श्रुतदेवी पातकघातुका कथं न । तिरस्कारो विनाशस्तस्य. करी कारिकां अज्ञानहन्त्रीम् । सा का। या वाग्देवी प्राज्ञानां विदग्धानां दृशो दृष्टीः प्रीणात्यानन्दयति । केव । विभा०। यथा विभावरी रात्रिस्तस्या वल्लभो भर्ता चन्द्रस्तस्य म. ण्डली संपूर्णबिम्बम् । मण्डलशब्दस्य त्रिलिङ्गत्वेन मण्डली । यथा-'शुद्धा सुधादीधितिमण्डलीयम्' इति । चकोरीश्चकोराङ्गनाः प्रीणयति । विभावरीवल्लभमण्डल्यपि कीदग्विधा । तमसो ध्वान्तस्य तिरस्कारकरी निर्नाशिका ॥ __अथ गुरोरनुभावादेव देवादीनां सम्यक्स्वरूपावगमो वाग्देवतासमाराधनमत्रायुपायाधिगमश्च भवेत्, ततस्तत्प्रसत्तिं स्पृहयन्कविराह