________________
१२ सर्गः]
हीरसौभाग्यम् ! वप्ताब्धिर्मथितोऽनवाप्तपदवत्कुत्रापि बन्धुर्विधुः
शून्ये व्योमनि बम्भ्रमीति विपिनेऽप्यन्यः स्थितः स्वस्तरुः । क्षिप्तैका तु जनार्दनेन सदने पुंसा पुराणेन मे
जामिः श्रीरपरा सुधापि च सुरैः पानेन निष्ठाप्यते ॥ ९४ ॥ दुःखं कामगवी परा चरति च प्रोत्तानयानाम्बरे
धत्ते कौशिकपत्यगोत्रदमनो मन्मूर्ध्नि पादं पुनः । इत्याद्यतिमधीश भिन्धि किमिदं वक्तुं जिनं सप्रजः
खर्दन्तीव समागतो गजगणस्तेनालुलोके पुरः॥९५ ॥ (युग्मम्) तेन हीरसूरिणा पुरोऽने विमलवसतिप्रदेशे प्रथममेव गजानां श्वेतोपलनिर्मितानां हस्तिनां गणो व्रज आलुलोके दृष्टः । उत्प्रेक्ष्यते-जिनं वृषभतीर्थकरं विश्वस्यादिष्टिकरमथ वा जगत्पालकत्वेन जिनं ब्रह्मरूपेण विश्वं सृजति नारायणरूपेण पालयति ईश्वररूपेण च संहरतीति । 'एकमूर्तिस्त्रयो देवाः' इति परसमये । इदं वक्ष्यमाणं वक्तुं कथयितुं सप्रज: ससंतानः । 'तोकापत्यप्रसूतयः । तुकप्रजाः' इति हैम्याम् । खर्दन्ती किमैरावण इव समागत इह संप्राप्तः । इदं किम् । हे अधीश हे जगत्प्रभो, त्वं मे मम इति पूर्वोक्तप्रकारा काव्यस्यादौ वर्तमाना आदौ यस्यास्तादृशीमति मानसीं चिन्तामयुद्भूतां पीडां शारीरिकी व्यथां वा भिन्धि निवारय मूलादुन्मूलय । इति किं तानेव प्रकारान्प्रदर्शयति-मे मम वप्ता पिता अब्धिः क्षीरसमुद्रः अर्थादेव लभ्यते । चतुर्द• शानामपि रत्नानां क्षीरनीरनिधौ समुत्पन्नत्वेन तजनक एव गीयते । स मथितो हरिणा सुराभ्यर्थितसुधारसकृते भुजंगराजं नेत्रीकृत्य मन्दरगिरिं च मन्थानकं विधाय विलोडितः । बन्धुः पुनर्मम सहोदरो विधुश्चन्द्रमाः कुत्रापि नगरपामादिस्थाने अनवाप्तमलब्धं पदं वासस्थानं येन तद्वत् शून्ये निर्मानुघे व्योमनि आकाशमार्गे बम्भ्रमीति अतिशयेन पर्यटति । अपि पुनरन्यो बन्धुः खस्तरुः कल्पद्रुमः कुत्रापि जनसंगते पुरादौ प्रदेशे भप्राप्तावस्थितिरिव विपिने कानने स्थितो गत्वा उषितः । तु पुनरेका मे जामिभगिनी श्रीलक्ष्मीर्जनार्दनेन लोकपीडाकारकेण पुराणेन जीर्णेन वृद्धेन पुंसा पुरुषेण । कृष्णेनेत्यर्थः । सदने खमन्दिरे क्षिप्ता रक्षिता । अपि च पुनरपरान्या द्वितीया खसा सुधा पीयूषरूपा सुरैर्देवैः पाने/तिभिः कृत्वा निष्ठाप्यते क्षयं नीयते । च पुनरितरा तृतीया मम भगिनी कामगवी सुरसुरभी दुःखं महाकष्टं प्रोत्तानमूर्ध्वं पादा अधो वपुरिति व्यवस्थया यानं गमनं यस्यास्तादृशी सती अम्बरे आकाशाटव्यां चरति गोचरं कुरुते गच्छति वा । 'चर गतिभक्षणयोः' इति धात्वर्थात् । तथा 'कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताः' इति नैषधे । पुनर्गोत्राणां वंशानां कुलस्य वा जगद्गोप्राणां यावत्पर्वतानां च दमनो ध्वंसकृत्पक्षच्छेत्ता च तथा कौशिक उलूकः शक्रश्च म