________________
११ सर्गः]
हीरसौभाग्यम् ।
५२५
यस्मिन्पुरे पोरैः प्रभोः प्रवेशः कारित: तत्पुरस्याहम्मदाबादनानो नगरस पतिः खामी खान: एतं सूरीश्वरमागृह्यालाग्रहं विज्ञप्तिं विधाय खान् गृहान्निजान् भवनान् आनयति स्मानीतवान् । क इव । संप्रतिकाश्यपीपतिरिव । यथा संप्रति नामा काश्यपीपतिः पृथ्वीनाथः श्रीमन्तं सुहस्तिनामानं प्रभुं सूरि खान्सौधान्प्रत्यानिनाय । द्वावपि विशिनष्टि-एतं किंभूतम् । अतिप्रीत्याधिकप्रमोंदेन पौराणां नागराणां प्रकरैर्वृन्दैः पुरस्याहम्मदाबादस्य पाटलीपुत्रस्य नगरस्य च अन्तरे मध्ये प्रवेशितं प्रवेशं कारितमा. नीतम् । कस्मिन्सति । प्रेक्षया विलोकनेन, अथ वा प्रेक्षार्थ दर्शनार्थ प्रस्खलिताः कौतुकातिरेकात्स्थिरीभूताः अखिलाः समस्ता अम्बरचराः सिद्धगन्धर्व विद्याधरदेवता. दिका नभश्चारिणो निरन्तरगमनगामिनो यत्र तादृशे क्षणे महोत्सवे प्रणीते अर्थात्पौरैः कृते सति ॥
शृङ्गरम्बरचुम्बिभिर्विदधतं विघ्नं विववद्गतेः .. प्रासादं त्रिदशार्चयेव परमं प्रापय्य भूषाभरम् । भूभत्रैव हिरण्मयं प्रदलितपोन्मादिभावद्विषा
रम्योर्णायुमयं दिनेयनिहितं तेनासनं शिश्रिये ॥ १३१ ॥ तेन सूरिणा रम्यं प्रशस्यमायुमयं कम्बलिकारूपमासनं विष्टरः शिश्रिये भेजे। किंभूतमासनम् । विनेयेन शिष्येण निहितं स्थापितम् । आस्तीर्णमित्यर्थः । केनेव । भूभत्रैव । यथा भूपतिना विशिष्टं वस्तु नीयते अर्थात् खखामिने नीयते प्राप्यते इति । विनेयाः सुसेवकास्तैर्निहितं हिरण्मयं सौवर्णमासनं श्रीयते । किंभूतेन सूरिणा राज्ञा च ।प्रदलिता हता प्रोन्मादिनो दुर्धरा भावा अन्तरवाः, तथा प्रोन्मादी प्रकर्षेण उन्मत्तो भाव आशयः स्वभावो वा येषां तादृशो द्विषो वैरिणो येन श्रितम् । किं कृत्वा । त्रिद. शस्य देवस्य अर्चया प्रतिमयेव । प्रासादं देवटई भूपतिनिकेतनं च । 'प्रासादो देवभूपानाम्' इति हैम्याम् । परममतिशायिनं भूषामरं शोभासमुदयं प्रापय्यार्थादात्मनैव लम्भयित्वा । प्रापय्येति क्रियारत्नसमुच्चये । प्रासादं किं कुर्वन्तम् । अम्बरमाकाशं चुम्वत्यालिङ्गति खात्रैः संघयतीत्येवंशीलः शृङ्गरात्मीयशिखरैः कृत्वा विवस्वतः सूर्यगमनस्य विघ्नमन्तरायं दधतं कुर्वाणम् ॥ इति सूरे पगृहागमनोपवेशने ॥
उपायनीकृत्य मणीहिरण्यदुकूलदामाभरणादि भूमान् । कृताञ्जलिः संमदमेदुराङ्गः स भृत्यवत्कृत्यविदित्युवाच ॥ १३२ ॥ स भूमान् राजा साहिबखानः इत्यमुना प्रकारेण उवाच गुरोः पुरो वभाषे । किं. भूतः । कृत्यमुचितानुचितकार्य वेत्ति जानातीति । अवसरोचितवेत्तेत्यर्थः । पुनः किंभूतः । संमदेन हर्षेण कृत्वा मेदुरमुपचीयमानमहं वपुर्यस्य सः । पुनः किंभूतः । कृताञ्जलिः विहितहस्तद्वितययोजनः । किंवत्। भृत्यवत् । यथा भकः सेवकः कृताञ्जलि. पुटः स्वखामिपुरो वक्ति । किं कृत्वा । मण्यो रत्नानि, हिरण्यानि मुवर्णानि, दुकूलानि