________________
११ सर्गः ]
हीरसौभाग्यम् ।
५२३
लयेन निर्बभे' इति रघौ । उत्प्रेक्ष्यते - भुवो भूमन्दिराया भूमिभामिन्याः परीरम्भकस्य आलिङ्गनदायिन: अम्भोदस्य मेघस्य निर्ह्रादैः गर्जारवैरिव ॥
केऽपि कुतूहलकलिता वन्दितुमितरे विलोकितुं केचित् । विकसितसुरतरुसुममिव मधुपास्तमुपागमन्पौराः ॥ १२३ ॥
केऽपि केचन नागरिकाः कुतूहलेन कौतुकेन कलिताः सहिता उत्सुकीकृता वा सन्तः । पुनः इतरे केचित् अन्ये केचन तं गुरुं वन्दितुं नमस्कर्तुमपरे केचन विलो - कितुं तदुत्सवं द्रष्टुं पौरा नागरिकास्तं सूरिमुपागमन् सूरिसमीपे समागच्छन्ति स्म । के इव । मधुपा इव । यथा भ्रमरा विकसितं विजृम्भितं सुरतरोः कल्पवृक्षस्य सुमं पुष्पम् । जातिवाचित्वादेकवचनम् । कुसुमसमूहमुपायान्ति ॥
प्रभोः पदाम्भोजयुगं पुरीजना नमस्कृतेर्गोचरतां नयन्तः । प्रमोदनिर्यन्नयनाश्रुबिन्दुभिः श्रान्तं पथा संस्वपयन्ति मन्ये ॥ १२४ ॥ पुरीजना अहम्मदाबादवासिश्राद्ध समूहाः प्रभोः सूरेः पदाम्भोजयुगं चरणारविन्दद्वन्द्वं नमस्कृतेर्नमस्कारस्य प्रणामस्य गोचरतां विषयत्वं नयन्तः प्रापयन्तः सन्तः प्रमोदेनानन्देन निर्यतां निर्गच्छतां नयनाश्रूणां लोचनसलिलानां बिन्दुभिः कणैः कृत्वा । उत्प्रेक्ष्यते- - पथा मार्गेण । मार्गोलङ्घनेनेत्यर्थः । श्रान्तं प्राप्तक्लमं संलपयन्ति स्नानं कारयन्तीव । मम्ये इवार्थे ॥
मुमुक्षुक्षोणीन्द्रक्रमकमलभक्तिप्रणमन
क्रियाश्लिष्यत्पांसुप्रसरविलसद्भालफलकाः । व्यराजन्त स्वःश्रेयसविहितये क्लृप्ततिलका
व्यवस्यन्तः सिद्धिश्रियमिव वरीतुं पुरनराः ॥ १२५ ॥ मुमुक्षूणां संसारकारागारादात्मानं मोचयितुमिच्छूनां मुनीनां मध्ये क्षोणीन्द्रो राजा एतावता हीरसूरिस्तस्य क्रमकमलयोः पादारविन्दयोः भक्त्या प्रणमनं नमस्करणं तस्य क्रिया व्यापारकालस्तस्यामाश्लिष्यतो मिलतो लगतः पांसोरथी पदाम्बुजरजसः प्रसरो विखारस्तेन विलसन्ति शोभमानानि भालफलकानि ललाटपट्टा येषां तादृशाः पुरनरा: अहम्मदाबादश्राद्धाः व्यराजन्त बभासिरे । उत्प्रेक्ष्यते - सिद्धिश्रियं मुक्तिलक्ष्मीं वरीतुं परिणेतुं व्यवस्यन्तः प्रगल्भमानाः सन्तः । खःश्रेयसविहितये कल्याणकृतये । रतिकायितमानसैरिति पुरातनकाव्ये । क्लृप्तं रचितं तिलकं यैस्तादृदय इव !! इति सूरेरकमिपुर संमुखीकरणम् ॥
प्राघुणः श्रवणयोः श्रमणेन्दोरागमोऽकमि पुरोऽविभुवोऽद्य । वह्निवीजविलसद्दलमालाशालिवारिजवतंसवदासीत् ॥ ९२६ ॥ अथ सूरेः श्राद्धानां संमुखमहोत्सवभवनानन्तरं श्रमणेन्दोः यतिरजनिजानेरागमः