________________
विषयः ।
पृष्ठे। विषयः ।
पृष्ठे । अर्जुनपल्लीपतिगृहागमनम् ... ५४५ साहिसंदिष्टवचनश्रवणपूर्व शेषगृहअर्जुनकिरातपतिप्रमदानां विविधवि- गमनम् ... ... ... ६१५
लासे चेष्टाखरूपवर्णनम् ... ५४७ खमतानुशिष्टिपृच्छा ... ... ६१८ अर्जुनपल्लीपतितत्सेवकानां नियम- कर्मणो जगत्कर्तृत्वस्थापने सूरिप्रत्यु.
दानम् ... ... ... ... ५५३ त्तरम् ... ... ... ... ६२० अर्बुदाचलवर्णनम्... ... ... ५५४ हीरविजयसूरिवर्णनम् ... ... ६२१ अर्बुदाचलकौतुकानि ... ... ५६०
शारीरकसुखप्रश्नः ... ... अर्बुदाचलसर्वप्रासादवर्णनम् ...
साध्वाचारादिकुशलप्रश्नः ... ... विमलवसतिवर्णनम् . ... ...
साहिकृतकुशलालापप्रश्नः ... विमलवसतिमध्यवर्णनम् ... ...
साहिकृतकुशलागमादिप्रश्नप्रत्युत्तराणि ६३१ ऋषभदेवस्तुतिः ... ...
आक्षेपप्रश्नवाक्यम् ... ... ६३३ वस्तुपालवसतिवर्णनम् ... '...
आकारणाद्यपराधोद्भावनम् ... ६३५ द्वादशसर्गसमाप्तिः ... ...
स्थानस्य साहेः प्रश्नोत्तरम्
मौन्दीकमालमेवाडावर्णितसूरिगुणाः ६३७ प्रयोदशसर्गारम्भः ... ... ५७८ दूत
दूतौ प्रति साहेः सूरेराकारणागमनशिवपुर्या प्रभोः पादावधारणवर्णनं
हेतूक्तिः ... ... ... ६४२ तन्महवर्णनं च ___... ... ५७८
सूरिकथितानि तीर्थानि ... ... ६४३
| साहिजातानामाशीर्वाददानम् ... ६४६ धरणविहारवर्णनम् ... ... ५८२
त्रयोदशसर्गसमाप्तिः ... ... ६४७ राणपुरयात्रा ... ... ... ५८५ मेदिनीपुरागमनफलपार्श्वनाथयात्रा
चतुर्दशसर्गारम्भः ... ... ... ६४८ वाचकप्रस्थापनं च ... ... ५८६ मरिन्द्रकृपालुताजैनशासनयोः प्रशंसा ६४८ विमलहर्षोपाध्यायस्य साहिना मिल
चित्रशालिकायामागत्य सूरिनृपावुप· नगोष्टीपश्चादागमनानि ... ५८८ विष्टौ ... ... ... ... ६५१ फतेपुरसमीपे प्रभोरागमः सूरेः प्रवेशोत्सवकरणार्थ साहेर्विज्ञ- साहेर्देवगुरून्प्रति देवगुरुधर्माणां प्तिस्तदादेशप्राप्तिश्च ... ... ५९१ प्रश्नः ... ... ... ...
६५५ फतेपुरसंघस्य संमुखगमनारम्भः ५९२ देवस्वरूपम् ... ... ... ६५६ पुरसंघकृतहीरसूरिसंमुखकरणोत्सवः ५९२ गुरुस्वरूपम् ... ... ... ६५७ गुरुवन्दनाधिकारः ... ... ६०२ धर्मस्वरूपम् ... ... ... ६५७ सूरिदेशनानन्तरं श्राद्धदानम् ... ६०४ सुधर्मदेवगुरुनिरूपणम् ... ... ६५८ वर्षागमनारम्भः ... ... ... ६०६ साहेः पुरः सूरिभिः खस्य तत्त्वत्रसूरिसमागमस्य साहेनिवेदनम् ... ६११ याराधनं प्रोक्तम् ... ... ६५८ .