________________
१० सर्गः]
हीरसौभाग्यम् ।
पुरि फतेपुरनगर्यो वेदमवजा गृहगणा विभान्ति । विभूताः। मनीनों विविधरत्नाना मरीचीनां कान्तीनां संचारेण प्रसारेण चूर्णिताः खण्डशः कृताः तमोतिमिराणां निशापकाराणां प्रसारा विस्तारा यैः । तत्राहमेवं मन्ये मानयामि जाने उत्प्रेक्षे वा। अनया नगर्या स्फूर्त्या खविभूषाविस्फूर्जितेन सुमनोनगरी अमरपुरी अमरावती विजित्य परिभूय अदसीयाः खापुरीसंबन्धिनो विमाननिवहाः सुरयाननिकरा गृहीता इबादत्ता इव ॥
चित्ते विचिन्त्य भयमनपथेऽभियाति
__ खर्भाणुतो निजपरिच्छदमप्यशेषम् । . आदाय यद्विविधरत्ननिकेतकायाः
सातं क्षिताविव वसन्ति सितांशुसूर्याः ॥ ७१ ॥ यनगो धिविधानामनेकजातीयानां रत्नानां कतनादीनां मणीनां ये निकेता नैकोचितचञ्चररचनासंदर्भितभवनास्त एव कायाः शरीराणि येषां ते। सिताशवः श्वेतकान्तयश्चन्द्राः सूर्या आदित्याः । उत्प्रेक्ष्यते-क्षितौ पृथिव्यां सातं सुखं यथा स्यातथा वसन्ति निर्विघ्नं स्थितिं कुर्वन्ति । किं कृत्वा । अभ्रपथे मेघमार्गे गगने अभि. यातिः प्रतिपन्थी यः खर्भाणुर्विधंतुदः तस्मात्सकाशाञ्चित्ते खमानसे भयं निजप्रसनसाध्वसं विचिन्त्य विमृश्य अपि पुनः अशेषं समस्तमात्मपरिच्छदं प्रहनक्षत्रतारकादिपरीवारमादाय सार्धे गृहीत्वा ॥ .
उन्नालनीरजमिव श्रियमापदेक__स्वम्भ निकेतनमकब्बरभूमिभानोः। .
वंश्या रवेरिव परेऽपि गृहा वहन्ते . शोभा मणीद्युतिविभासितदिग्विभागाः ॥ ७९ ॥ अकब्बरनामा भूमेर्विश्वंभराया भानु स्वास्तस्य एतावता राज्ञः एक एवापस्ताद्भागे स्तम्भ आधारस्थूणा यस्य तादृशं निकेतनमेकस्तम्भभवनं त्रियं शोभामापल्लभते स्म । किमिव । उन्नालं नीरजमिव । यथा उत् ऊर्ध्वमुदुच्चैः सलिलाबहिर्वति जनलोचनगो. चरं वा नालं मृणालं यस्य तादृक् नीरज कमलं श्रियं शोभामाप्नोति । अपि पुनरकब. रसाहेः परेऽन्येऽपि गृहाः सप्तभूमिकादयः प्रासादाः शोभा विभूषां वहन्ते । भासन्त इत्यर्थः । उत्प्रेक्ष्यते-रवेः सूर्यस्य वंश्याः सगोत्राः इव । एकस्मिन् वंशे भवाः समुत्पन्ना वंश्याः प्रोच्यन्ते एकवंशजाः प्रायः सदृशा भवेयुरिति । अत एव मणीनां भवनगर्भसंदीभूताना नानाविधरत्नानां द्युतिभिर्कोतिर्भिविभासिताः प्रकाशिता उदयोतिता दिशा दशानामप्याशानां विभागाः प्रदेशा यैः ॥ इति नगरनृपगृहाः ॥