________________
१० सर्गः] हीरसौभाग्यम् ।
४३९ एतदिनेशशशिभूदिनयामिनीभ्यां ___ सृष्टिं विधातुमखिलां विभुना न वैश्वीम् । तादृग्दिनेन्दुदयिताकृतये किमेत
तेजोयशोरविविधू विधिना प्रणीतौ ॥ २४ ॥ विधिना विश्वसृजा विधात्रा तादृश्योरतिमहत्योर्विगलितावधिसमयाभ्युदयभाजोदिनेन्दुदयितयोर्दिवसनिशयोः कृतये निर्माणाय । उत्प्रेक्ष्यते-एतत्याकब्बरसाहेस्तेजः प्रतापः । 'निजस्य तेजः शिखिनः परःशताः' इति नैषधे । तथा 'एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने' इत्यपि नैषधे । 'त्वत्तेजसां भवत्प्रतापानाम्' इति तद्वत्तिः । तथा यशः श्लोकस्तावेव रविविधू सूर्याचन्द्रमसौ प्रणीताविव निर्मापिताविव । किंभूतेन विधिना । एताभ्यो प्रत्यक्षलक्ष्यं विद्यमानाभ्यां दिनरजन्योर्गमागमं कुर्वाणाभ्यां दिनस्य वासरस्य ईशः पतिः । यतः-'परविषयाक्रमणकलाकलाधरस्यैव विषयमायाति । रजनिपतिर्भजति.दिनं दिवसपतिर्भजति नो रजनीम् ॥' इति सुभाषितोक्तेः । दिननायको पास्करः शशी मृगाङ्कस्ताभ्यां सकाशाद्भूरुत्पत्तिर्ययोस्तादृदयौ दिनयामिन्यौ वासरविभापर्यो ताभ्यां कृत्वा अखिलां समस्तामपि समग्रामपि वैश्वी जगत्संबन्धिनी सृष्टिं सर्ग निर्माणं कर्तुं रचयितुं न विभुना तयोर्द्वयोः प्रत्येकं चतुर्यामत्वेनाल्पत्वान्न समर्थेन ॥
. यद्वैरिराजकयशोगुणराशिरात्री.. प्राणेशतारकगणेन कदाचनापि । द्वीपान्तरं परिचरत्यपि यत्प्रताप
प्रद्योतने न समवाप्युदयावकाशः ॥ २५ ॥ यस्याकब्बरपातिसाहेः प्रताप एव प्रद्योतनः सहस्रकिरणः तस्मिन् द्वीपान्तरमपरं द्वीपं द्वीपानामष्टादशत्वात् । 'नवद्वयद्वीपपृथग्जयश्रियाम्' इति नैषधे । तेष्वन्यतमं कंचिद्वीपं परिचरति भजति सति परद्वीपे गतवति अपि सति यद्वैरिराजकस्याकब्बररिपुभूपतिप्रकरस्य । राज्ञां समूहो राजकम् । 'स्याद्राजपुत्रकं राजन्यकं राजकमाजकम्' इति हैम्याम् । यशः श्लोकस्तयुक्ता गुणानां राशयः समूहास्त एव रात्रीप्राणेशश्चन्द्रमास्तथा तारकाज्योतींषि तेषां गणेन मण्डलेन कदाचनापि कस्मिन्नपि प्रस्तावे उदयस्योद्गमनस्य प्रकटीभावस्यावकाशः समयो वेला नेति नैषधे समवापि संप्राप्तः । जगत्वाभाव्यात्सूर्ये द्वीपान्तरं गते अस्तमिते चन्द्र ग्रहनक्षत्रतारका उदयावकाशं लभन्ते, परमकब्बरप्रतापसहस्ररश्मे यं प्रकारः । यतः अष्टादशखपि द्वीपेषु सर्वत्रैव सद्भावः, परमत्र नास्ती. त्येवं न तस्मिन् सहस्रांशी सति चन्द्रादिज्योतिषामुदयावकाशः कुतः स्यादिति ॥
अश्रान्तदण्डनिहताहववादनीयवाद्यस्वरैः प्रसृमरैः समरे धरेन्दोः ।