________________
१० सर्गः]
हीरसौभाग्यम् ।
सेनायाः प्रचारेण प्रकर्षेण चलनेन प्रोद्भतानां प्रबलतयोस्थितानां धुलीनां भूमिरजसां पटले राशिभिः परितः सर्वदिक्षु प्रसने प्रसृत्तम् । तत्राहमेवं जाने वेद्मि। उत्प्रेक्ष्यते वादशानां दशसंख्याकानाम् पूर्वाग्निदक्षिणानैर्ऋतपश्चिमावायूत्तरेशानाधोभुवनोछलोकानां दिशां ककुभां विजयाय स्वायत्तीकरणार्थमस्य पातिसाहेः प्रस्थानं दिग्जैत्रयात्रां हरितां दशानामाशानां महेन्द्रान्पुरंदरान् । 'पतिः प्रतीच्या इति दिङ्महेन्द्राः' इति नैषधे । इन्द्राग्नियमराक्षसवरुणपवनकुबेरेशाननागेन्द्रब्रह्माभिधान्दिक्पालान् प्रति कथयितुं निवेदयितुमितो भूमण्डलाद्यातैशीय यातैः गरिव ॥
यत्प्रस्थितौ रथहयद्विपपत्तिवीला
प्रोत्खातपांसुपिहिताखिलदिङ्मुखेषु । आक्रन्दि चक्रमिथुनैरथ पांसुलाभिः
- प्राहादि पल्लवितमन्तरुलूकलोकैः ॥ १५ ॥ यस्याकम्बरपातिसाहेः प्रस्थितौ दिग्त्रयात्रायां प्रयाणावसरे रथाः स्यन्दना हया वाजिनः द्विपा हस्तिनः पत्तयः पदातयः पादचारिणस्तेषां वीजाभिश्चमणैः बाहुल्यात्सर्वदिक्संचरणैः कृत्वा प्रोत्खातैरुत्थापितैः पांसुभिधूलीपटलीभिः पिहितान्यावृतानि आच्छादितानि । जनदृशामगोचरीकृतानीत्यर्थः । अखिलानि समग्राणि दिशां हरितां मुनानि विभागास्तेषु सत्सु सजलजलदपटलसंचलितरजनीजनितान्धकारप्रचारभ्रान्तेश्चक्राणां चक्रवाकानां मिथुनैर्द्वन्द्वैराकन्दि परस्परवियोगाशङ्कया दुःखादाक्रन्दोऽक्रियत । मुक्तकण्ठं रुरुदे इत्यर्थः । अथ पुनः पांसुलाभिव्यभिचारिणीभिस्तरुणीभिः प्राह्लादि प्रमुमुदे । घनान्धकारसमये हि तासां स्वेच्छाविहरणोत्साहस्पृहा पूर्णा स्यात् । पुनरुलूकलोकैचूंकप्रकरैरन्तश्चित्तमध्ये पल्लवितमुच्छसितम्। निशि तेषां खैरसंचारत्वात् । 'आलोकतालीकमुलुकलोकः' इति नैषधे ॥
बलवति भूमण्डलाखण्डले दिग्विजयाय प्रतिष्टमाने सति भाविपराभवाः प्रतीपपृथ्वीपालाः भूकम्परजोवृष्टिदिग्दाहरविमण्डलच्छिद्रादिकानुत्पातान्पश्यन्तीति अत एवादौ त एवं प्रोन्यन्ते
धत्ते स्म कम्पमभिषेणयति क्षितीन्द्रे
यस्मिन्प्रतीपपृथिवीपुरुहूतपृथ्वी । यस्मादतः परमसौ भविता पति,
प्रीतेर्हृदन्तरिति निर्मितताण्डवेव ॥ १६ ॥ यस्मिन्नकब्बरनाम्नि क्षितीन्द्रे वसुधावलयवासवे अभिषेणयति रिपुपार्थिवान्प्रति पताकिनीभिरभिगच्छति सति प्रतीपाः प्रतिभटा ये पृथिवीपुरुहूताः वसुमतीबिडौजसः तेषां पृथ्वी वसुंधरा कम्पं वेपथु चञ्चलतां धत्ते स्म दधौ । भूः कम्पते स्मेत्यर्थः । उत्प्रेक्ष्यते इति हेतो«दन्तः स्वमानसमध्ये प्रीतेः प्रमोदादिव । सम्यति