________________
१० सर्गः] हीरसौभाग्यम् ।
४२९ तदा तस्मिन् प्रावृट्समये मुनीश्वरो हीरविजयसूरिः क्रमेण पर्युषणादिपरिपाट्या घनसमय दिनान्प्रावृषेण्यवासरान् गमयामासातिकामति स्म । किंभूतः । दिनेश्ररश्री: सूर्यवत्तेजोलक्ष्मीर्यस्य । किं कृत्वा । आगमे सिद्धान्ते उद्यनियुक्तियदिनचर्यादिशास्त्रे वा प्रणीतं प्रोक्तं विधि चातुर्मासिकसाधुसंबन्धिविविधक्रियानुष्ठानादिकमवलम्ब्याश्रित्य । उत्प्रेक्ष्यते-भवः संसार एवानन्तत्वाददृग्गोचरपारत्वात्सलिलनिधिः समुद्रस्तस्य तत्र वा एकमद्वितीयं सेतुमिव । पद्यायाज इति जनप्रसिद्धाभिधानम् ॥
यं प्रासूत शिवाह्नसाधुमघवा सौभाग्यदेवी पुनः
पुत्रं कोविदसीहसीहविमलान्तेवासिनामग्रिमम् । . सर्गोऽसौ नवमोऽत्र देवविमलव्यावणिते हीरयु.
क्सौभाग्याभिधहीरसूरिरचिते संपूर्णतां प्राप्तवान् ॥ १५६ ॥ अत्र हीरसौभाग्यकाव्ये असौ अयमेव यो लिपेर्गोचरीकृतः । नवानां संख्यापूरणो नवमः सर्ग: अधिकारविशेषः संपूर्णतां प्राप्तवान् संपूर्णो बभूव ॥
इति पण्डितसीहविमलगणिशिष्यपण्डितदेव विमलविरचितायां खोपज्ञहीरसौभाग्यमहाकाव्यवृत्ती शासनदेवीप्रकटीभवन-गुरुप्रश्न-तदुत्तर-खस्थानगमन-चन्द्रतारातमस्तमीविरामदिनकरोदयविजयसेनसूरिसूरिपद-मेघजीऋषिसमागमन-गन्धारनगरादिवर्णनो नास नवमः सर्गः।
. दशमः सर्गः । निःशेषदेशककुदं भुवि भाति दिल्ली
देशोऽथ केलिनिलयो नलिनालयायाः । नाभीभुवा भुजगनिर्जरसमसार
___ मादाय निर्मित इवैष खनिः सुखानाम् ॥ १॥ अथ अकब्बरपातिसाहिमिलनादिप्रारम्भणे भुवि पृथिव्यां गुर्जरजनपदापेक्षया पूवस्यां दिशि दिल्लीदेशो मेवातनाममण्डलो दिल्लीमण्डल इत्यप्यभिधा भाति शोभते । किंलक्षण: । निःशेषाणां समस्तानां देशानां जनपदानां ककुदं प्रधान: । 'ककुदं तु प्रधानंऽसे वृषाङ्के राजलक्ष्मणि' इत्यने काथेतिलके । पुन: किंभूतः । नलिने कमले आलयः सदनं यम्यास्तस्याः श्रियः केलये की डाथै निलय: सौधम् । उत्प्रेक्ष्यते-नाभीभवा नारायणनाभ्यम्भोजजन्मना ब्रह्मणा भुजगनिर्जरसद्मनोनागलोकवर्गयोः सारे सम्यग्दलिकपटलीमादाय गृहीत्वा सुखानां सर्वशर्मणां खनिराकरः । एष देशो निर्मितः कृत इव ॥
यस्मिन्विभाति भगिनी तपनाङ्गजस्य
रङ्गत्तरङ्गशिखरोन्मथितारविन्ठा ।