________________
९ सर्गः]
हीरसौभाग्यम् ।।
३९५
जनान् भाविनि भूतोपचारात् अमारिजीजियकादिकरवन्दिमोचनप्रकारेणालादं प्रमोद धर्मोपदेशप्रदानादिना भाविकलोकान् आनन्द लम्भयन् प्रापयन् । क इव । भानुमानिव। यथा सहस्ररश्मिः कोकांश्चक्रवाकानालादं लम्भयति । पुनः किंभूतः । दानलीलायितैः खविश्राणनविलसितैः कृत्वा कल्पभूरुहां सुरतरूणां हेलामवृगणना कल्पयन् कुर्वन् । अत्र गर्भितोपमा । पुनः किंभूतः । अशेषजनुष्मतां समस्तजन्तुजातानां प्रबोधं विदधत्। किमिव । प्रातरिव । यथा प्रभातं दिवसमुखं सर्वजनानां जागरणं विनिद्रतां विधत्ते। जागरयतीत्यर्थः । पुनः किंभूतः । सुमनःश्रियां सुशोभनं निष्पापापद्रोहनिर्दम्भसर्वसत्त्वहितावहं मनो येषां तेषामुत्तमानां श्रियां लक्ष्मीणां उल्लासं स्फारीभावं प्रणयन् सृजन् । क इव । पुष्पकाल इव । यथा वसन्तसमयः कुसुमश्रीणां विकास प्रणयति कुरुते । अथ वा. पूर्वश्लोकद्वयप्रतिपादितानि शत्रन्तानि संवोधनान्येव ज्ञेयानि । 'गतिस्तयोरेष जनस्तमर्दयन हा विधे त्वां करुणारुणद्धि नः' इति नैषधे। 'हे अर्दयन् हे विधे' इति तद्वत्तिः । तथा संबोधने च । 'संबोधनेऽपि शत्रानशौ भवतः । हे पचन हे पचमान जयमान' इति प्रक्रियायाम् । एवं संबोधनैर्वा भिष्टुत्य देवता प्रणमति स्म ॥ त्रिभिर्विशेषकम् ॥
ततोऽस्या धर्मलाभाशीर्व्यश्राणि श्रमणेन्दुना ।
श्रेयःसिद्धेरुपादानं तस्याः संप्रस्थिताविव ॥ २६ ॥ ततो देवीप्रणमनानन्तरं श्रमणेन्दुना सूरिचन्द्रेण अस्या देव्या धर्मलाभाभिधा आ. शीर्मङ्गलशंसनवाक् व्यश्राणि विश्राणिता प्रदत्ता । उत्प्रेक्ष्यते-तस्याः संप्रस्थितौ सम्य.
शुभावहप्रयाणे खगृहगमनावसरे श्रेयसः कल्याणस्य सिद्धनिष्पत्तेरथ वा सर्वमङ्गलकु. लगृहसिद्धेर्मुक्तरुपादानं परमं कारणमिव ॥
पुनः स्वल्पेऽपि कार्येऽहं धुर्येण गणधारिणाम् ।
प्रसादपानीकर्तव्या किंकरीवामरी त्वया ॥ २७ ॥ हे देव, गणधारिणां गच्छभारसासहीनां सूरीणां मध्ये धुर्येण धौरेयेण । गणधरधुरंधरेणेत्यर्थः । त्वया भगवता पुनद्वितीयवारं खल्पे स्तोकेऽपि कार्ये कर्तव्ये किंकरी चेटी दासीव अहं श्रीमञ्चरणसेविका अमरी शासनदेवता प्रसादस्य प्रसत्तेः पात्रीकतव्या स्थानकं कार्या । स्मर्तव्येत्यर्थः ॥
इत्युदित्वा प्रभुं नत्वा मोदमेदस्विनी ततः ।
क्षणिकेव क्षणादासीददृश्या द्योतिताम्बरा ॥ २८ ॥ देवी शासनसुरी क्षणात्क्षणमात्रानिमेषमात्रात् क्षणिकेव विद्युदिवादृश्या दृशोरगोचरा आसीत् । गतेत्यर्थः । किंभूता । द्योतितं खकान्त्या प्रकाशितमुद्दयोतयुक्तं कृतमम्बरमाकाशं यया । पुनः किंभूता । मोदेन मूरिदर्शनोद्भताद्वैतानन्देन कृत्वा मेदखिनी रोमाञ्चकञ्चकितकाययष्टित्वात्पुष्टा । हर्षप्रकषेवतीत्यर्थः । के कृत्वा । इति पूर्वोक्तप्रकारेण