________________
७ सर्गः) हीरसौभाग्यम् ।
गङ्गावज्जलजन्मबन्धुतनया स्वःकुम्भिवत्कुञ्जरो
नीरं क्षीरवदुत्पलं कुमुदवत्कादम्बवद्वायसः । वल्ली भौक्तिकहारसन्मरकतश्रेणीशशाशाश्मन
लक्ष्मी कांचिदमी दधुः सिनरुचौ चन्द्रातपं चिन्वांते ॥९॥ सितरुचौ शारदीने चन्दे चन्द्रातपं चन्दगोलिका चिन्वति पुष्णति उपचय प्रापयति सति । विस्तारयतीत्यर्थः । अमी अत्रैव वृत्ते प्रकाश्यमाना यमुनादयः पदायोः कांचिद. नन्यां लक्ष्मों शोभां दधुर्विधति स्म । तानेव दर्शयति कविः-जलजन्मनां कमलानां बन्धुः सूर्यः तन्य तनया पुत्री यमुना । 'यगुना यमभगिनी कालिन्दी सूर्यजा यमी' इति हैम्याम् । गमावलमों धत्ते । चन्द्रिकया शुचीभवत्पयःप्रवाहत्वेन गङ्गासाम्यमापेत्ययः । तया कुमरो गजः । जातावेकवचनं सर्वत्रापि योज्यम् । समस्ता अपि हस्तिनः खःकु. भिवत् ऐरावणगजबभिवं विधति स्म । नीरं समप्रमापि जलं क्षीरसहग्यामेव । तथा उत्पल कुवलयनीलकमलमण्डलं कुमुढवत्कैरवमेव श्रेतारविन्दमित्र । तथा वायसः कोल: सर्वेऽपि बलिभुज: कादम्बवत्कलहंसा इत्र । तथा मरकताना गारुत्मताना नीलमणीनां श्रेणी माला शशाङ्कादमवञ्चन्द्रकान्तरनपद्विारेव । तथा वल्लो समग्रलतावि. तानं मौक्तिकहारवन्मुक्ताफलकलाप इव शोभा वमार ॥ स्मेरकैरवशश्मा कुवलयान्युत्सयत्यङ्गना
भृङ्गान्मालिकबालिकाः सुमधिया गृहन्ति केलीवने । मुक्ताभान्तिभृतः किरातवनिताश्चिन्वन्ति गुजावजां
श्वञ्चच्चन्द्रमसो भ्रमं वितनुते नो कस्य चन्द्रातपः ॥ ९१॥ चश्वतो गगनमण्डले निखिलकलाकलापकलनदीप्यमानस्य चन्दमसः सुधादीधिते. चन्दातपःप्रतिह रित्प्रनत्वरसान्द्र चन्दिका कत्य पुंसः स्त्रीगणस्य वा भ्रमं भ्रान्ति नो वित. नुते चिनुते । आपे तु सर्वस्यापि करोतीत्यर्थः। तमेव प्रदर्शयति-अनना मुग्धकामिन्यः स्मरतां विकसताम् । 'सरदम्भाहारामपवमानामेवानिलः' इति पाण्डवचारेत्रे स्मेरद्वि. काशनाय दृश्यते । कैरवाणां थेत कमलानां शया भ्रमेण कुवलयाने नीलोत्पलाने उत्तंसयन्ति अवतंसानि कुर्वन्ति । शिरसि श्रवणयोवी अवतंस निर्माणस्थानद्दामद ह. दयते शास्त्रादी यथा : 'आपीडशेखरोत्तंसावतंसाः शिरसः नजि' इति हैम्याम् । तया 'विलोचनाभ्यामतिमात्रपीडितेऽवतंमनोलाम्बुरुहटयों खलु । तयोः प्रतिद्वन्दितयाधिः रोपयांवभूवतुभाममुताश्रुती ततः ॥ इति नैपधे । पुनमालिकानां मालाकारकाणां बालिका. कुमार्यः। अथ वा बाला एवं बालिकाः स्त्रियः। केलोयने कीडाकानने वेषां परेषां राजादीना वा । 'नियोहयोतपद समस्तकमला केलीगृहे राजते' इति श्रीचिन्तामगिपाश्रनायन्तोत्र केलोशन्दो दीर्घाऽप्यस्ति । सुमधिया पुष्पवुया भृशान् भ्रमरान् गृहन्ति । पुनर्मुक्तानां