________________
६ सर्गः] हीरसौभाग्यम् ।
२८५ मपि । तस्मिन् महान् सर्वातिशायी उदयः पदस्थापनासमय एव सर्वोत्कृष्टं माहात्म्य यस्य तादृशो यः श्रमणव्योममणी सर्वसाधुषु तेजखित्वेन भास्करः तस्य समीक्षणादर्श. नात् कुत्सितो विरुद्धो नयो मतं येषां ते कुनयाः कुपाक्षिकास्तैः कौशिकाः घूकास्तैरिवाचरितं प्रण(न)ष्टमित्यर्थः । पुनर्भव्यैमोक्षगमनयोग्यैर्जनैः सम्यग्दृष्टिभिः पङ्कजानां कमलानां काननैर्वनैरिवाचरितम् । विकसितमित्यर्थः ॥
स्वयमेष शिवं गमी पुरानपि संप्रापयितुं प्रभुः प्रभुः ।
इति वक्तुमिवेश्वरान्दिशा यशसा व्यानशिरेऽखिला दिशः।। १२७॥ यशसा अर्थात् सूरीन्द्रश्लोकेनाखिलाः समस्ता दशापि दिशः व्यानशिरे व्याप्ताः । उत्प्रेक्ष्यते-दिशां हरिताम् ईश्वराबायकान् । दिक्पालानित्यर्थः । इत्यग्रे वक्ष्यमाणं वक्तुं कथयितुमिव । इति किम् । यदेष प्रभुहीरविजयरिः स्वयमात्मना शिवं मोक्षं गमी गमिष्यति कालसामाग्र्यभावाद्भवान्तरेऽपि पुन: परानन्यानपि जन्तून् मोक्षं संप्रापयितुं प्रभुः समर्थोऽस्ति । 'यथा विदूराद्रिरदूरतां गमी' इति नैषधे ॥
कजपाणितमोद्विषज्जगन्नयनस्यास्य महोभरैर्भरात् ।
किमु चण्डरुचेरसूयया भ्रियते भूमिनभस्तलद्वयी ॥ १२८ ॥ अस्य सूरेः मेहोभारेः प्रतापपटलैर्भरादतिशयामिनभस्थलद्वयी मेदिनीगगनमण्डलयामलं भिंयते अभिव्याप्यते । उत्प्रेक्ष्यते-चण्डरुचेः सूर्यस्यार्थात् प्रतापैः सार्द्धमसूयया ईय॑येव । अस्य किंभूतस्य । कजं कमलं अरुणत्वेन मृदुत्वेन वा तत्तुल्यः पाणिर्यस्य । अथवा आकृत्या कजं पद्मं पाणी हस्ते यस्य । तथा तमसामज्ञानानां पापानां वा द्विषन् वैरी । तथा जगतां विश्वेषां धर्ममार्गदर्शकत्वेन नयनरूपः । पक्षे कमलानितकरस्यान्धकारद्विषतः जगच्चक्षुषः । विशेषणत्रयेऽपि कर्मधारयः ॥
स. पतिव्रतयेव वल्लभो गणलक्ष्म्या समुपास्यत प्रभुः ।
अमुनागमि सा पुनर्मुदं नगरी नीतिमतेव भूभृता ॥ १२९॥ . स हीरविजयसूरिर्गणलक्ष्म्या तपागच्छश्रिया समुपास्यते सम्यक् सेव्यते स्म । क. येव । पतिव्रतयेव पतिः । खभर्तेव व्रतं नियमो यस्याः खकीयं भर्तारं विना खप्नेऽपि नान्यं कामुकं कामयते । सा पतिव्रता तया सत्या युवत्या वल्लभः खकान्तः सम्यक त्रिकरणशुद्ध्या सेव्यते । पुनरन्यदर्थे अमुना सूरिणा सा गणलक्ष्मीर्मुदं परमानन्दमगमि प्रापिता । केनेव । भूभृतेव । यथा नीतिमता न्यायनिष्ठेन पार्थिवेन नगरी उपलक्षणात् खजनपदकलिता आत्मवासराजधानी प्रमोदं प्राप्यते । अथवा 'तरुणीवत्तरुणेन मूरिणा' इति पाठस्तदा किंवत् । तरुणीवत् । यथा तरुणेन यूना पुंसा तरुणी युवती मुदं प्रीति गम्यते प्राप्यते । ण्यन्तः प्रयोगः । किंभूतेन तरुणेन । सूरिणा पण्डितेन विविधविलासरसचतुरशीतिकामासनक्रीडानर्मवचनचातुरीचतुरेण । 'मेधाविकोविद.