SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४० श्राद्धविधिकौमुदीसक्षेपः उपसंहरन् दिनकृत्यादिफलमाहएअं गिहिधम्मविहिं, पइदिअहं निव्वहंति जे गिहिणो । इहभवि परभवि निव्वुइसुहं लहुं ते लहंति धुवं ॥१७॥ एवमनन्तरोदिनं गृहिणः श्राद्धस्य धर्मविधिं दिनकृत्यादिद्वारषट्कात्मकं प्रतिदिवसं निरन्तरं निर्वहन्ति सम्यक् पालयन्ति, ये गृहिणः श्राद्धा, त इहास्मिन् वर्तमाने भवे परस्मिन्नागामिन्यनन्तरे भवाष्टकान्तः परंपरे वा भवे. निवृतिः सौस्थ्यं तया हेतुभूतया सुखं पुनरावृत्तिव्याख्यया निर्वृतिर्मोक्षः तत्सुखं च लघु शीघ्रं ध्रुवमवश्यं ते. लभन्ते प्राप्नुवन्ति । इति सप्तदशगाथार्थः ॥ . इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिविरचितायां श्रीविधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्तौ जन्मकृत्यप्रकाशकः षष्ठः प्रकाशः ॥६॥ ॥ समाप्तं श्रीश्राद्धविधिप्रकरणम् ॥
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy