SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२२ श्राद्धविधिकौमुदीसङ्क्षेपः मानाय्यञ्च । तदपि विक्रायकैः स्वयं निष्पादितं, न तु तत्पार्श्वात् स्वकृते. कारितं, महारम्भादिदोषापत्तेः । प्रासादादिसक्तं च तन्न ग्राह्यं बहुहान्या - द्यापत्तेः । अत्र जिनचैत्यष्टिकातः गृहनिर्माणे कथा— उक्तमपि— पासायकूववावीमसाणमढरायमंदिराणं च । पाहाणइट्ठकट्ठा, सरिसवमित्तावि वज्जिज्जा | पाहाणमयं थंभं, पीढं पट्टं च बारउत्ताइं । एए गेहि विरुद्धा, सुहवहा धम्मठाणेसु ॥ पाहाणमए कट्ठे, कट्ठमए पाहणस्स थंभाई । पासा अ गिहे वा, वज्जेअव्वा पयत्तेणं ॥ हलघाणयसगडाई, अरहट्टजंताणि कंटई तह य । पंचुंबर खीरतरु एआणं कट्ठ वज्जिज्जा ॥ विज्जउरिकेलिदाडिमजंबीरीदोहलिद्दअंबिलिआ । बब्बूलिबोरिमाई कणयमया तहवि वज्जिज्जा ॥ , एआणं जइ अ जडा पाडवसाओ पविस्सई अहवा । छाया वा जम्मि गिहे, कुलनासो हवइ तत्थेव ॥ पुव्वुन्नय अत्थहरं, जमुन्नयं मंदिरं धणसमिद्धं । अवरुन्नय विद्धिकरं, उतरुन्नय होइ उव्वसिअं ॥ वलयागारं कूणेहिं, संकुलं अहव एगदुतिकूणं । दाहिणवामयदीहं, न वासियव्वेरिसं गेहं ॥ सयमेव जे किवाडा, पिहिअंति अ उग्घडंति ते असुहा । चित्तकलसाइसोहा, सविसेसा मूलवारिसुहा ॥ जोईणि नट्टारंभं भारहरामायणं च निवजुद्धं । रिसिचरिअदेवचरिअं, इअचित्तं गेहि न हु जुत्तं ॥ फलिहतरुकुसुमवल्ली सरस्सई नवनिहाणजुअलच्छी । कलसं वद्धावयणं, सुमिणावलिआइ सुहचित्तं ॥
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy