SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १९७ चतुर्थः प्रकाशः चाउम्मासिअभिग्गह, नाणे तह दंसणे चरित्ते अ । तव विरिआयारंमि अ, दव्वाइ अणेगहा हुंति ॥ परिवाडी सज्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमिनाणपूआ य ॥ संमज्जणोवलेवणाहलियामंडणं च चिइभवणे । चेइअपूआवंदण, निम्मलकरणं च बिंबाणं ॥ चारित्तंमि जलोआजुआगंडोलपाडणं चेव। वणकीडखारदाणं, इंधणजलणन्नतसरक्खा ॥ वज्जइ अब्भक्खाणं, अक्कोसं तह य रुक्खवयणं च । देवगुरुसवहकरणं पेसुन्नं परपरीवायं ॥ पिइमाइदिट्ठिवंचण, जयणं निहिसुंकपडिअविसयंमि । दिणिबंभरयणिवेलापरनरसेवाइपरिहारो ॥ धणधन्नाई नवविहइच्छामाणंमि नियमसंखेवो । परपेसणसंदेसयअहगमणाइअ दिसिमाणे ॥ न्हाणंगरायधूवणविलेवणाहरणफुल्लतंबोलं । घणसारागुरुकुंकुमपोहिसमयनाहिपरिमाणं ॥ मंजिट्ठलक्खकोसुंभगुलियरागाण वत्थपरिमाणं । रयणं वज्जे मणिकणगरुष्पमुत्ताइ परिमाणं ॥ जंबीरअंबजंबुअराइणनारिंगबीजपूराणं। • कक्कडिअखोडवायमकविट्ठटिंबरुअबिल्लाणं ॥ . खज्जूरदक्खदाडिमउत्तत्तियनालिकेरकेलाई। चिंचिणिअबोरबिल्लुअफलचिब्भडचिब्भडीणं च ॥ कयरकरमंदयाणं भोरडनिंबूअअंबिलीणं च । अत्थाणं अंकुरिअनाणाविहफुल्लपत्ताणं ॥ सच्चित्तं बहुबीअं, अणंतकायं च वज्जए कमसो । विगई विगइगयाणं, दव्वाणं कुणइ परिमाणं ॥ अंसुअधोअणलिंपणक्खत्तक्खणणं च न्हाणदाणं च । जुआकढ्नुणमन्नस्स, खित्तकज्जं च बहुभेअं॥ खंडणपीसणमाईण कूडसक्खाइ कुणइ संखेवं । जलझिल्लणन्नरंधणउव्वट्टणमाइआणं च ॥ देसावग्गासिअवए, पुढवीखणणे जलस्स आणयणे।
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy