SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७२ श्राद्धविधिकौमुदीसङ्क्षेपः सो अ अट्ठमिचउद्दसीसु उववासं करेड़ इत्यावश्यकचूर्णौ । चउत्थछटुमकरणे अट्ठमिपक्खचउमासवरिसे अत्ति व्यवहार - भाष्यपीठे । (व्य० भा० १३३) अट्ठमिचउद्दसीनाणपंचमीचाउमास इत्यादि महानिशीथे । व्यवहारषष्ठोद्देशके च-पक्खस्स अट्ठमी खलु मासस्स य पक्खिअं मुणेयव्वं इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशब्देन चतुर्दश्येव व्याख्याता । तदेवं निश्चिनुमः, पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसांवत्सरिके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याऽऽचरणातश्चतुर्दशीचतुर्थ्यो: क्रियेते । प्रामाणिकं चैतत्, सर्वसम्मतत्वात्। उक्तं च कल्पभाष्यादौ— I असढेण समाइन्नं, जं कत्थइ केणई असावज्जं । न निवारिअमन्नेहिं, बहुमणुमयमे अमायरिअं ॥ तीर्थोद्गारादावपि - सालाहणेण रन्ना, संघा सेण कारिओ भयवं । पज्जोसवणचउत्थी, चाउम्मासं चउदसीए ॥ चमासपडिक्कमणं पक्खिअदिवसम्मि चउविहो संघो ।. नवसयतेणउएहिं, आयरणं तं पमाणंति ॥ अत्र चाधिकविशेषार्थिना पूज्य श्रीकुलमण्डनसूरिप्रणीतविचारामृतसङ्ग्रहोऽवगाहनीयः । प्रतिक्रमणविधिश्च योगशास्त्रवृत्त्यन्तर्गताभ्यश्चिरन्तनाचार्यप्रणीताभ्य एताभ्यो गाथाभ्योऽवसेयः । पंचविहायारविसुद्धिहेउमिह साहु सावगो वावि । पडिक्कमणं सह गुरुणा, गुरुविरहे कुणइ एक्कोवि ॥ वंदित्तु चेइआई, दाउं चउराइए खमासमणे । भूनिहिअसिरो सयलाइआरमिच्छोक्कडं देइ ॥
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy