SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः विपन्न दृश्यते, तथाप्याऽऽयत्यामवश्यं भाविन्येव । यतः पापेनैवार्थरागान्धः, फलमाप्नोति यत् क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति ॥ अतः स्वामिद्रोहहेतुं शुल्कभङ्गाद्यप्यत्राऽमुत्राऽप्यनर्थकृत्सर्वथा परिहरेत् । यत्र च स्वल्पोऽपि परोपतापस्तं व्यवहारं गृहाट्टकारणग्रहणस्थित्यादि च सर्वं वर्जयेत् । न हि परनिःश्वासैः समृद्धिसुखादिवृद्धिः । यतः --- शाव्येन मित्रं कपटेन धर्मं, परोपतापेन समृद्धिभावम् । सुखेन विद्यां परूषेण नारी, वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥ यथा च जनानुरागः स्यात्तथैव यतितव्यम् । यतः - ११९ जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते, जनानुरागप्रभवा हि संपदः ॥ न च धनहानिवृद्धिसङ्ग्रहादि गुह्यं परेभ्यः प्रकाशयेत् । यतःस्वकीयं दारमाहारं सुकृतं द्रविणं गुणम् । दुष्कर्म मर्म मन्त्रञ्च परेषां न प्रकाशयेत् ॥ .नापि. तत्स्वरूपं केनापि पृष्टः कूटं वदेत्, किन्तु किमनेन प्रश्नेनेत्यादिभाषासमित्या प्रत्युत्तरयेत् । नृपगुर्वादिप्रश्ने तु यथास्थितमेव वाच्यम् । यतः— सत्यं मित्रैः प्रियं स्त्रीभिरलीकं मधुरं द्विषा । अनुकूलं च सत्यञ्च, वक्तव्यं स्वामिना सह ॥ सत्यवादी हि पुंसः परा काष्टा, तत एव विश्वासाद्युत्पत्तेः । अत्र महणसिंह-भीमदृष्टान्तौ विषमे साहाय्यार्थं च समानधर्मधनप्रतिष्ठादिगुणं सुबुद्धिमन्नि (न्तं नि)र्लोभं च मित्रमेकं कुर्यात् । यदुक्तं रघुकाव्ये
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy