SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्री श्रेयांसजिनस्तुतिः . [ ६३ ] सदानरसम्-दानमेव रसः-दानरसः, ( अव. पू. क.) अथवा दानस्य रसः-दानरसः, (प. त. पु.) दानरसेन सह वर्तते यद् तद् सदानरसम् , तद्-सदानरसम् । ( सहार्थ. व. बी.) ध्रतपविफलाक्षालीघण्टैः करैः कृतबोधितप्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां, प्रजयति महाकाली माधिपं कजराजिभिः॥४॥४४॥ ____ अन्वय-अल् धिपङ्कजराजिभिः अपरिक्षतां, माधिपम् अध्यासीनां, काली निजतनुलंतां दधती, धृतपविफलाक्षालीघण्टैः कजराजिभिः करैः कृतबोधितप्रजयति-महा महाकाली प्रजयति ! मथ-पी31 माथि ( मानसि व्यथा ), भदा ( मस) વૃદ્ધત્વ અને સંગ્રામવડે નહિ હણાયેલી, સુંદર માનવ ઉપર બેઠેલી. કાળી, એવી પિતાના શરીરરૂપી વેલીને ધારણ કરતી, ધારણ કરાયા છે વજા, ફલ, માળા અને ઘંટ જેઓ વડે એવા, કમલ જેવા શોભવાના સ્વભાવવાળા હાથવડે કરાઈ છે બોધિત કરાયેલ પ્રજા જેના વડે એવા યતિઓની પૂજા જેના વડે એવી મહાકાલી દેવી અત્યંત જય पामे छ..... - समास _ धृतपविफलाक्षालीघण्टैः— अक्षाणाम् आली–अक्षाली, (प.त.पु.) पविश्व फलं च अक्षाली च घण्टा च-पविफलाक्षालीघण्टाः, (इ. द्व.) धृताः पविफलाक्षालीघण्टाः यैः ते-घृतपविफलाक्षालीघण्टाः, तैःघृतपविफलाक्षालीघण्टैः । ( स. ब. बी.) कृतबोधितप्रजयतिमहा-बोधिताः प्रजाः यैः ते-बोधितप्रजाः, ( स. ब: ब्री.) घोधितप्रजाः यतयः-बोधितप्रजयतयः, (वि. पू. क. )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy