SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्री शीतलनाथजिनस्तुतिः [ ५५ ] चलनतामरसंसद् — नताः अमराः - नतामराः, (वि. पू. क. ) चलनतामराणां संसद् चलाः नतामराः - चलनतामराः, ( वि. पू. क.) यस्मिन् तद् - चलनतामरसंसद् । ( व्य. ब. बी. ) अलङ्घनम् — नास्ति लङ्घनम् यस्य तद् - अलङ्घनम् । ( न. ब. श्री . ) - स्मर जिनान् परिनुन्नजरारजोजननतानवतोदयमानतः । परमनिर्वृतिशर्मकृतो यतः जन ! नतानवतोऽदयमानतः ॥ २ ॥ ॥ ३८ ॥ अन्वय --- परिनुन्नजरारंजोजननता नवतोदयमान्, नतान् अदयमानतः अवतः अतः परमनिर्वृतिशर्मकृतः जिनान् जन ! यतः स्मर । अर्थ-दूर उराया छे वृद्धत्व - ( अर्भ३या ) २०४, ०४०५. (हेह सौंधी) दुर्जता, पीडा याने मृत्यु सेना वडे मेवा, नभेसां ( માણસે )નુ નિ યમાણસથી રક્ષણ કરતાં, આથી પરમ મેાક્ષ સુખને કરનાર ( આપનાર) એવા જિનેશ્વરદેવાનું હું માણસ ! આ अरबुथी - तु स्भर ४२. समास - '" परिनुन जरारजोजननतानवतोदयमानू - जरा च रजश्च जननं च तानवं च तोदश्च यमश्च - जरारजोजननतानवतोदयमा ( इ. द्वं.) परिनुन्नाः जरारजोजननतानवतोदयमः यैः ते - परिनुन्नजरा रजोजननतानवतोदयमाः, तानू - परिनुन्नजरा रजो जननतानवतोदयमान् । ( स. ब. बी. ) परम निर्वृतिश र्मकृतः — निर्वते शर्म - निर्वृत्तिशर्म (षत. पु.) परमं च तद् निर्वृतिशर्मं च परमनिर्वृतिशर्म । 'सन्महत् '० ३।१।१०७ :
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy