SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [३४] श्री शोभनस्तुतिचतुर्विंशतिका અથ– સંસારના ખેદને કાપી નાખનાર, નિસંગમુનિઓને આશ્રયને માટે ઉદ્યાન સરખાં, શોભાયમાન, સરખા પાઠનું શ્રેષ્ઠધામ, સંસારરૂપી સમુદ્રમાં પુલ સમાન, નાશ કરાયો છે કામ, રેગ ગર્વ (કર્મરૂપી) મલરૂપી ગાઢ અંધકારને જેનાવડે, એવા શ્રી જિનેશ્વર देवनां सामने तु नम२४।२ ४२... . .. . समास श्रान्तिच्छिदम्-श्रान्ति छिनत्ति-श्रान्तिच्छिद्, तम्-श्रान्तिच्छिदम् । ( उप. त. पु.) 'क्किप्' ५।१।१४८... किए ! . जिनवरागमम्-जिनेषु वराः जिनवराः, (स.त.पु. ) जिनवरैः प्रणीतः-जिनवरप्रणीतः, (तृ. त. पु.) जिनवरप्रणीतश्चासौ आगमंश्वजिनवरागमः, तम्-जिनवरागमम् (म.प.लो.क.) आश्रयार्थम्-आश्रयाय अयम्-आश्रयार्थः, तम्-आश्रयार्थम् । 'तदर्थार्थन' ३।१।७२ (च.त.पु.)। असङ्गमानाम्-न विद्यते सङ्गमः येषां ते-असङ्गमाः, तेषाम्असञ्जमानाम् । (न.व.बी.) ___ भवसरित्पतिसेतुम् – सरितां पतिः-सरित्पतिः, (प.त.पु. ) भव एव सरित्पतिः-मवसरिस्पतिः, ( अव.पू.क. ) भवसरित्पतौ सेतुः इवभवसरित्पतिसेतुः, तम्-भवसरिस्पतिसेतुम् । “सिंहाद्यैः " ३।१।१०२ ( स. त. पृ.) । - अस्तमाराममानमलसन्तमसम्-मारश्च आमश्च मानश्च मलश्चमाराममानमलाः, ( इत.द्व.) संपूर्ण च तद् तमश्च-सन्तमः, ( प्रादि. त.पु.) माराममानमलाः एव सन्तमः-माराममानमलसन्तमः, ( उपमानोत्तर.क.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy