SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ [ २८२ ] प्रकीर्णकस्तुतिकूलम् રાજાવડે સેવવા યોગ્ય, સુંદર મહિમા વડે કરીને શ્રેષ્ઠ એવા सिद्धय ने ईस्त छु समास विपुलकुशलमालाकेलिगेहम्-विपुलानि कुशलानि-विपुलकुशलानि, (वि. पू. क.) विपुलकुशलानां माला-विपुलकुशलमाला, (ष. त. पु.) केल्यै गेहम् -केलिगेहम् , (च.त.पु.) विपुलकुशलमालायाः केलिगेहम् - विपुलकुशलमालाकेलिगेहम् , तद्-विपुलकुशलमालाकेलिगेहम् . (प.त.पु.) ___विशालासमविभवनिधानम् –विशालाश्चामी असमाश्च-विशालासमाः, (वि. उभ. क.) विशालासमाः विभवाः-विशालासमविभवाः, (वि. पू. क.) विशालासमविभवानां निधानम्-विशालासमविभवनिधानम् , तद्-विशालासमविभवनिधानम् । (प. त. पु.) शुद्धमन्त्रप्रधानम् - शुद्धाश्च ते मन्त्राश्च-शुद्धमन्त्राः, (वि. पू. क.) शुद्धमन्त्रैः (कृतं) प्रधानम् -शुद्धमन्त्रप्रधानम् , · तद्-शुद्धमन्त्रप्रधानम् । "तृतीयातस्कृतैः” ३।१।६५ (तृ. त. पु.) __सुरनरपतिसेव्यम् -सुराश्च नराश्च-सुरनराः, (इ. द्व.) सुरनराणां पतयः-सुरनरपतयः, (प. त. पु.) सुरनरपतिभिः सेव्यम् -सुरनरपतिसेव्यम् तद्-सुरनरपतिसेव्यम् । (तृ. त. पु.) दिव्यमाहात्म्यभव्यम् -महान् आत्मा-महात्मा, (वि. पू. क.) महात्मनः भावः कर्म वा-माहात्म्यम् . दिव्यं च तद् माहात्म्यं चदिव्यमाहात्म्यम् , (वि. पू. क.) दिव्यमाहात्म्येन (कृतं) भव्यम् -दिव्यमाहात्म्यभव्यम् , तद्-दिव्यमाहात्म्यभव्यम् । "तृतीया०" ३।१।६५.... (तृ. त. पु.) निहतदुरितचक्रम् -दुरितानां चक्रम् -दुरितचक्रम् , (घ. त. पु.) निहतं दुरितचक्रं येन तद्-निहतदुरितचक्रम् , तद्-निहतदुरितचक्रम् । (स. ब. बी.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy