SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीपर्युषणापर्वस्तुतिः [ २६९] कलधौतकान्तिः-कलधौतवत् कान्तिः यस्य सः-कलधौतकान्तिः । (उपमान ब. बी.) श्रीयक्षराज:-श्रिया युक्तः-श्रीयुक्तः, (तृ. त. पु.) यक्षाणां राजायक्षराजः, (ष. त. पु.) "राजन्सरवेः" ७।३।१०९...अट्, श्रीयुक्तः यक्षराजः-श्रीयक्षराजः (म. प. लो. क.) गरुडाभिधान:-गरुडः अभिधानं यस्य सः-गरुडाभिधानः । (स. व. बी.) ज्ञानकलानिधान !-ज्ञानं च कलाश्च-ज्ञानकलाः ( इ. द्व.) ज्ञानकलानां निधानम्-ज्ञानकलानिधानम् , तत्संबोधनम्-ज्ञानकलानिधान ! 'कृति' ३।११७७ (प. त. पु.) श्रीपर्युषणापर्वस्तुतिः ... (शार्दूलविक्रीडितम् ) पर्वाधिराजः कथमराध्येत ? तद् वयेते...। भो भो भव्यजना: ! सदा यदि शिवे वाञ्छा तदा पर्वणो,भक्त्या पर्युषणाभिधस्य कुरुत स्वाराधनं सादरम् । द्रव्यार्चा सुमचन्दनैः स्तुतिभरैः कृत्वा च भावार्चनाम् । मानुष्यं सफलं विधत्त सुमहैरहन्मतोल्लासकैः ॥ १ ॥ अन्वय___ भोः ! भोः ! भव्यजनाः ! यदि शिवे वाञ्छा तदा पर्युषणाभिधस्य पर्वणः स्वाराधनं सादरं कुरुत । भक्क्या सुमचन्दनैः द्रव्याची
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy