SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ स्नातस्यापादपूर्तिस्तुतिः [ २१५ ] अङ्गानां समाहारस्तषां नामानि त्विमानि-“ आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गम् ज्ञाताधर्मकथापि च ॥ १५७॥ उपासकान्तकृदनुत्तरोपपातिकाद् दशाः। प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥१५८॥ इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः। दृष्टिवादो द्वादशाङ्गी स्यात्" इति हैमः (२।१५७१५८-१५९ )। तादृशं - सिद्धान्तम् ' आगमम् । 'सेवे पर्युपासे उपासनां कुर्वे । एतत्पद्यद्वयं स्रग्धरावृत्तम् तल्लक्षणं तु पूर्वोक्तम् । અથ– ઉદ્યમ કરતા સમસ્ત મુનિલેકવડે અથવા મુનિઓવડે અને લોકે વડે પ્રાર્થના કરાયેલ દેવનાં રત્ન (ચિંતામણિરત્ન) સમાન, ગર્જના કરતા અને વાચાલ એવા વાદિઓરૂપી હાથીઓનાં ગાઢ સમૂહના અહંકારને દૂર કરનાર સિંહ સરખા, બેટા ધર્મરૂપી અંધકારને વિષે અલ્પ પ્રભા નથી જેની એવા (અત્યંત પ્રભાવાળા) પ્રકાશિત અને વિસ્તાર પામેલા છે કિરણે જેના એવા સૂર્ય સમાન, અરિહંતપ્રભુનાં મુખથી જન્મ પામેલ. ગણધરદેવ વડે રચાયેલ, विशa, sani॥३५ सिद्धांतने से छु... . समास- .: उद्यत्सकलमुनिजनप्रार्थितामर्त्यरत्नम् :-मुनिश्चासौ जनश्च-मुनिजनः, (वि. पू. क.) सकल: मुनिजनः-सकलमुनिजनः, (वि. पू. क.) उद्यंश्चायं सकलमुनिजनश्च-उद्यत्सकलमुनिजन:, (वि. पू. क.) उद्यत्सकल. मुनिजनेन प्रार्थितम्-उद्यत्सकलमुनिजनप्रार्थितम् , (तृ. त. पु.) अमत्र्येन अधिष्ठितम्-अमर्त्याधिष्ठितम् , (तृ. त. पु.) अमर्त्याधिष्ठितं रत्नम्-अमर्त्यरत्नम् , (म. प. लो. क.) उद्यत्सकलमुनिजनप्रार्थितम् अमर्त्यरत्नम्-उद्यत्सकलमुनिजनप्रार्थितामर्त्यरत्नम् , तद्-उद्यत्सकलमुनिजनप्रार्थितामर्त्यरत्नम् । (वि.पू.क.) अधिलि माथितम्-उद्यत्सकलमुनिजन:, (वि.
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy