SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [ १२८ ] श्री शोभनस्तुतिचतुर्विंशतिका विपक्षव्यूह वो-दलयतु गदाक्षावलिधरा,ऽसमा नालीकाली-विशदचलना नालिकवरम् । समध्यासीनाऽम्भो-भृतघननिभाऽम्भोधितनयासमानाली काली, विशदचलनानालिकवरम् ॥४॥४॥ अन्वय-गदाक्षावलिधरा, असमा, नालीकालीविशंदचलना, विशदचलनानालिकवरं नालिकवरं समध्यासीना, अम्भोभृतघननिभा, अम्भोधितनयासमानाली काली वः विपक्षव्यूह दलयतु । . અર્થ–ગદા તથા અક્ષમાલાને ધારણ કરનારી, અસાધારણ, કમલેની શ્રેણિ સમાન નિર્મલ છે ચરણ જેનાં, લીન થતા સ્થિર એવા અનેક ભ્રમરથી યુક્ત એવા મુખ્ય કમલને વિષે બેઠેલી, પાણીથી પૂર્ણ મેઘ સરખી, લક્ષમીની અસાધારણ સખી, અથવાલક્ષ્મી સમાન છે સખીઓ જેની એવી કાલીદેવી તમારા શત્રુસમૂહને नाश ४२।...... समास विपक्षव्यूहम्-विपक्षाणां व्यूहः-विपक्षव्यूहः, तम्-विपक्षव्यहम् । (ष. त. पु.) ____ गदाक्षावलिधरा-अक्षाणाम् आवलिः-अक्षावलिः, (प.त.पु.) गदा च अक्षावलिश्च-गदाक्षावली, (इ. द्व.) गदाक्षावली धरति इतिगदाक्षावलिधरा । 'आयुधादिभ्यो धृगोऽदण्डादेः' ५।१।९४...अच ( उप. त. पु.) __ असमा-न समा-असमा । (न. त. पु.) नालीकालीविशदचलना-नालीकानाम् आली- नालीकाली, (प. त. पु.) विशदौ चलनौ-विशदचलनौ, (वि. पू. क.) नालीकालीवतू विशदचलनौ यस्याः सा-नालीकालीविशदचलना । ..
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy