SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीनमिजिनस्तुतिः [ १२५ ] नरवांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः, सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः, सदानो दीनानामयमलमदारेरिततमः ॥२॥८२॥ . अन्वय-यः विश्वम् इततमः प्रचक्रे सः नरवाशुश्रेणीमिः कपिशितनमन्माकिमुकुटः, नानामयमलमदारेः (सदा) नोदी, दीनानां सदानः, अदारेरिततमः, अयं जिनाधीशनिवहः सदा अलं जयति । અર્થ—જેણે (જિનવરસમૂહ) વિશ્વને નાશ પામે છે ( अज्ञान३५) मा२ रेनो मेवु. ४यु', ते नमन हिनी . પંક્તિઓ વડે પીળા કરાયા છે નમન કરતા દેના મુકુટ જેના વડે એ, તથા અનેક પ્રકારના રોગ (કર્મ) મલ અને અહંકારરૂપી શત્રુઓને (હંમેશા) દૂર કરવાના. સ્વભાવવાળ, દુખી મનુષ્યોને વિષે દાનવાળે, અતિશયપણે સ્ત્રીઓ વડે ચલાયમાન નહિ થએલે, એ આ જિનેશ્વર ભગવંતને સમૂહ નિરંતર અત્યંત જય પામે છે. समास नरवांशुश्रेणीभिः- नरवानाम् अंशवः-नरवांशवः, (ष. त. पु.) नरवाशूनाम् श्रेण्यः-नरवाशुश्रेण्यः, ताभिः-नरवांशुश्रेणीभिः) । ष. त. पु.) कपिशितनमन्नाकिमुकुटः-नमन्त: नाकिनः-नमन्नाकिनः, ( वि. पू. क.) नमन्नाकिनां मुकुटा:-नमन्नाकिमुकुटाः, (प. त. पु.) कपिशिताः नमन्नाकिमुकुटाः येन सः-कपिशितनमन्नाकिमुकुटः । (स.ब.बी.) नानामयमलमदारेः-आमयाश्च मलाश्च मदाश्च-आमयमलमदाः, (इ. द्व.) नाना च ते आमयमलमदाश्च-नानामयमलमदाः, (वि.पू.क.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy