SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [१२२] श्रीशोभनस्तुतिचतुर्विंशतिका અર્થ–પ્રાપ્ત કરાઈ છે છે જેના વડે એવી, સુવર્ણ જેવી કાતિવાળી, કસ્તુરીને પત્રની રચનાવડે ઉપલક્ષિત એવા તિલકવડે ઉચિત છે ચિહ્ન જેનું એવા, વાળવડે ભવાના સ્વભાવવાળા, કમલના જેવી કાન્તિવાળા, અસાધારણ છે ઉપકાર જેને એવા, भुमने घा२६१ ४२ती...भत छ हाथमा ने मेवी, (अथवा-भर જેવા હાથવાળી) જીતાઈ છે દેવેની સભા જેના વડે એવી, ગૌરીहवी...॥२॥ विनाश ४२ नाराने नाश ४।...... समास अधिगतगोधिका-अधिगता गोधा यया सा-अधिगतगोधिका । 'शेषाद्वा' ७।३।१७५ कच...। (समा. व. श्री.) कनकरुक-कनकवत् रुक्. यस्याः सा-कनकरुक् । (उप. वःत्री.) उचिताङ्कम्-उचिता अङ्का (उचिंतानि अकानि) यस्मिन् तद्-उचिताङ्कम् , तद्-उचिताकम् । (स. व. ब्री.) अलकराजि-अलकैः राजते इत्येवंशीलम्-अलकराजि, तद्-अलकराजि 'अजातेः शीले' ५।१।१५४ ज़िन् । ( उप. त. पु.) ... तामरसभासि-तामरसवत् भासते इत्येवंशीलम्-तामरसभासि, तद्-तामरसभासि 'अजातेःशीले ' ५।१।१५४...णिन् । ( उप. त. पु.) अतुलोपकृतम्-अतुलम् उपकृतम् यस्य तत्-अतुलोपकृतम् , तद्-अतुलोपकृतम् । ( स. व. बी.) मृगमदपत्रभङ्गतिलकैः-पत्राणां भङ्गाः-पत्रभङ्गाः, (ष. त. पु.) मृगमदस्य पत्रभङ्गाः-मृगमदपत्रभङ्गाः, (ष. त. पु. ) मृगमदपत्रमरैः उपलक्षिताः-मृगमदपत्रभङ्गोपलक्षिताः, (तृ. त. पु.) मृगमदपत्रभनोपलक्षिताश्वामी तिलकाश्च मृगमदपत्रभङ्गतिलकाः,-तैः-मृगमदपत्रभाप्तिलकैः । (म. प. लो. क.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy