________________
चैत्यवन्दन सग्रह - .
किमु सुरपादपपादभिदि, .. .
शमुदयमेति कदाप्यविदि ।।२।। तव चरणाम्बुजबद्धरतिर्गणधरवन्मनुजः सुमतिः । भुवि जनतासु-मुखीभवति, भवभयतश्च जनानवति ।।३।।
(इति सुविधिजिनचैत्यवन्दनम् ।)
श्री शीतलजिनचैत्यवन्दनस्
__(चन्द्रवर्मवृत्तम्) शीतलं जिनपति नम जनते !,
। संगृहाण वरपुण्यमजनतेः । एतदर्थममरा अपि सततं,
- पूजनं विदधते दिवि सततम् ।।१।। पूजयन्ति जिनदैवतचरणा- ..
.... नार्यलोकपथनिमितचरणाः । प्राणिनो · विधिवदादरसहितं, ..
.. मन्वते चं भुवि तत्खलु सहितम् ।।२। चन्द्रकान्तसमशीततनुजिन
चन्द्र ! वर्त्म सुगतेर्दददमलम् । मामनल्पमतिरहितमशरणं,
नाथ ! रक्ष दुरितादनिशरणम् ॥३॥ (इतिशीतलनाथजिनचैत्यवन्दनम् ।) श्री श्रेयांसजिनचैत्यवन्दनम्
(शालिनीवृत्तम) स्फूर्जकान्तिर्ध्वस्तसंसारतान्ति
श्चञ्चच्छील: प्रोज्झताऽशस्तलोलः : श्री यांसः संचितान्तश्शमायः, :
कुर्यात्सौख्यं देववन्द्योऽस्तमायः ॥१॥ विद्यावल्लीवर्धने वारिवाहः ।
कैवल्याध्वप्रापणे शस्तवाहः ।