SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ मन्त्रकल्प संग्रह १५४] संतिकम्मे यरत्त पुप्फे रसप्पिघय महुसुदुद्देणं । वोलेउ' कुण होमं आउरनामेण जुत्तमिगं ||५.३ || वस्से य रत्तपुष्फे, सविघयगु ले तहा कुराह । होमं निम्मम्मे, पुष्फेहि य कसिण वन्नेहिं ॥ ५४ ॥ | चवलेहिं उडदेहि, लवणेहि य कडुयतिल्लजुत्तेहिं । एं ह्रीं नम पतिगिरि एवं संतिविणि ि५५ ।। सिहिमायबीयनम नाम संजुयं अमुक मम वसं च कुरु २ । माया सिहिवषयं ते करे य वसीकरणे ॥ ५६ ॥ ॥ पण माया पतिगिरि महविज्ज देवदत्तं च । हिरण २ ह्रीं सिहि आइहि संवषडत ।। ५७ । पण माया देवोयनाम महविज्ज देवदत्तं च । मारयर ह्रीं सिहि हैं क्षू अन्ते तहा घे घे ॥ ५८ ॥ होमविधिः महुम्हि पाउस सिरसरया तहा छउ वि हेमंते । महुहे भणि, मन्हे जारण गिम्हं तु ॥ ५६ ॥ पाउस कालो कहिउं प्रवरहो जाण संयं सिसिरं तु । सरयं च रयरिणमझे पच्च से तह व हेमंत || ६ || घडियास भुजन्ते, पत्त कं तु रिऊ य कालं तु I आयरसणं वसंते. गिम्हे विसरणं विहियं ॥ ६१ ॥ पाउसकाले दिट्ठ, उच्चाडं मारणं च तह सिसिरे । संतं सरए भणियं, हेमंते पुठिकज्जं तु ||६२ || संति वस्से जलपुहवि मण्डले नीर वाउ आयरिसे । उच्चाडणे य वाऊ, माह तेयमंडलयं ॥६३ || पुण्वदिसामुह संति, पउठउ कुरणह उत्तरमुहे । थं भं अवरे दिठं, हणणाई दारकरणे कुह || ६४ ॥ अंगुठेय मुक्ख, अहियारं तद्यणीए तो कुरणह । मज्झे मारणकंम्मं, अणामियाए वसीकरण || ६५||
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy