SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५०] मन्त्रकल्प संग्रह नाशिनी धाटिपरचक्र वन्हिमुद्गलाभिये गुण्यते यदा ग्राममध्ये कस्यापि गृहे रोगोत्पत्तिः स्यान्मारिवतिदा श्रीचन्द्र प्रभस्वामिनोग्रे कुभं जलेनापूर्य दिनत्रयं पूजा, एतत्स्तुतिपाठो दिनमध्येवारत्रायं सप्त वारान्वा एकविंशति वारान्वा पठ्यते तदा सर्वोपद्रवशांतिर्भवति तत्कु भजले न प्रतिदिशं छटाः क्षिप्यते तदा रोगोपसर्गा यांति ? एषा तु महाविद्या महास्तोत्रं मंत्रसहितं न देयं यस्य कस्यचित् । ..... ( इति श्रीज्वालामालिनीदेव्याः स्तोत्रां संपूर्णम् ) श्रीप्रत्यङ्गिरा महाविद्याकल्पमन्त्रोद्धारः .. नमिऊण सयलतिहुयणदुरिउहपणासरिंण तिजगदेवि । पत्तिगिरित्ति नामेण पूइउ ठाइउ पुरउ ।।१।। होऊण एगचित्तो सुइभूउ सेयवत्थपाउरणो। पणतत्तवि हियररकों, झाइज़्जसु देविपरिवारं ।।२।। गणवइखित्तपाला सिद्धचामुण्ड बडुयपडिहारा। , नियनियमतसमेया आराहह एगचित्त ण ।।३।। अठ्ठकुले हिं समेया, नागा झाएह वासुगि १ अणंता २ । तरकग ३ कंकोड ४ फणीपउम ५ महापऊम ६ संख ७ कुली ८ ।।४।। देवीउ सत्त मायर वराहि १ इन्द्राणि २ तह य चामुण्डा। बंभाणी ४ माहेसरि ५ कुमारि ६ विण्हहि ७ परियरिया ॥५॥ सीहविमाणारूढा सीहिणिकलहेहिं वेढियममज्जा। सयक्तसत्रिपे .... .... ... रसपवरभूय जुयला ।।६।। वयणसहस्ससमेया जडम उडाहरणभूसियसरीरा। कयरुंडमालसोहा, नागसहस्सेहिं संकिन्ना ।।७।। खामोयरि किसियंगा, करारुणवयणदाढवियराला। सुब्भतणुज्जालजोहा, कणयछवि नीलवत्थधरा । ८।। खग्ग १ वर२ स""३ मग्गर ४ कत्तिय ५ सत्ती ६ तिसूल ७ कुस ८ वाणा है। दाहिणकरधरयसत्था, वामाभय १ डमरु २ घंटीया ३ ।।६।। दंडय ४ कवाल५ खग ६-पास ७ दढधरणुह ८ खडय ६ समग्ग। वामचलणंमि पउमा, दाहिणचलणंमि महपउमा ॥१०॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy