SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मन्त्रकल्प संग्रह श्रीऋषिमंडलस्तोत्र यन्त्रोद्धारसहितं प्रणम्य श्रीजिनाधीशं लश्चिसामस्त्यसंयुत। ऋषिमण्डलयन्तास्य वक्ष्ये पूजादिमल्पशः ।। १ । विनीतोबुद्धिमानप्रीतो न्यायोपाज्ञधनो महान । शीलादिगुणसंपन्नो यष्टा चात्र प्रशस्यते ।।२।। ( इति यजमानः) देशकालादिभावज्ञो निर्ममः सुधियां वरः। सद्वाण्यादिगुणोपेतो याजकः सोऽा शस्यते ।।३।। . ( इति यांजकः.) ज्ञानदर्शनचारित्रसंयुतो ममतातिगः । प्राज्ञः प्रश्नसहश्चात्रा गुरुः स्यात्क्रांतिनिष्टितः ।।४।इत्याचार्यः निर्मलं पृथुलं घटातारिकाकारणान्वितं ।। प्रलम्बपुष्पमालाढय, चतुर्धाः कुभसंयुत ।।५।। भेरीपटहकशालतालमई लनिः स्वनैः। . प्राकुलं स्टेणगीताढय मंडपं कारयेद्बुधः ।।६।। या या नेशमानसहारिशिला . ( इति मण्डपं ) सामग्री शस्यते सर्भिनिखिलानंदकारिणी ।६।। .. ( इति सामग्री) ( अथ यन्त्रोद्धारः) . कांचनीयेऽथवा रौप्ये, कांस्ये वा भाजने वरे । ___ मध्ये लेख्यः सकारान्ते, द्विगुणोयांतसेवितः ।।८।। तस्विरमनोहारी, बिंदुराजा मस्तकः। . जितेशास्तत्प्रमा लेख्या, यथास्ठानं तदंतरे । ६।। ऋषभाजितनाथं च सम्भवमभिनन्दन । सुमतिं च सुपार्वं च शीतलं श्रेयसं जिनं ।।१०।। विमलानंतधर्माश्च, शांति कुथुमर तथा। नमि वा वर्द्धमानं च, हरस्ठाने नियोजयेत् ॥११॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy