________________
अज्झत्ततत्तालोओ
. [फ्टम
मामिद्धि-पासिद्धि-सुबोह-रम्म
जम्मं उर्वशाणुहवेसि सम्मं । जस्साणुभावेण तमेष धम्म
उविक्खसे चे न इणं सुकम्मं ॥
आईति धम्मस्स फलं तु लोआ
साहति जो तं पुण आयरेण!। महंति पावस्स फलं न जाउ
पहंति तस्सायरणे तु संक्ति ।
फलाणि अम्बस्स सिहिज्जिरे चे.
संरक्खणं तस्स विधेअमेष । एवं च कजं सुहसंगमत्यं
न धम्मरक्खं कुणिरं मुरुक्खा ॥
सुहस्स मूलं किर अत्थि धम्मो
छिन्ने च मूले फलसम्भवो को! । आरूढसाहाविणिकिन्तणं तं
मोतृण धम्म मुहसेषणं जं।