________________
१२
अज्झत्ततत्तालोओ
२१
सरीरिणो जम्म- जरा - मईणं
दुहाणि सत्थाणुभवा वयंति ।
रोगाइहआणि पुणो बहूजि
भवम्बुरासिम्मि भयंकरस्मि ॥
२२
तम्हा पुणो जम्मनिरुम्भणडुं
मोहं हणेउं सुजणा जयंति ।
मोहो हि संसार-महालयस्ल
[ पढमं
म्भो समन्तासुहरुक्खपीअं ॥
२३
सव्वे वि दोसा पभवंति मोहा
मोहस्स नासे नहि तप्पयारो ।
बच्चेवमज्झष्पगिरारहस्सं
मसिणोऽन्तकरणे निमंति ॥
२४
भवी अटंतो भवचक्कवाले
भुञ्जीअ भोगा बहुसो बहुत्ता ।
तहावि तित्ति अगयो इयाणि
मणूस भोगेसु गवेसए à ॥