________________
अझत्ततत्तालोओ
पढम
अझप्प-सुज्जे पसरंततेए
मणप्पुराए परिमासमाणे । कत्तो तमो सूसइ भोग-पंको
सिग्धं पलायंति कसाय-चोरा ।
आणंदपुष्णं च छुहं समाहिं .
अझण-चन्दे पसरावमाणे । न जस्स चित्तम्मि छिहाऽऽविआसि
पसू निस्वेण स मोहजम्मा ।
जोज्झप्पसत्थं वहए सुतिहं.
भवं भयं तस्स कुदो तिलोए! । स अणतंतो विहरं निच्वं
अणुत्तरे संति-सुहे रमतो ॥
काऊण पावाणि विभीसणाणि
जेऽणंतदुक्खातिहिणो हवीअ । जं तारिसाणुधरणं वि कासी
वणिज्जएऽज्झप्परसायणं किं? ॥