________________
विजय- मंतो ।
सुनिच्छिओ रे ! विसयाण चाओ
वज्जेहि तम्हा सयमेव तुं ते ।
ते वज्रमाणा तुह आवयाप
चत्ता सयं ते पुण संपयाथ ॥ १ ॥
अमू वीरो णूणं महसमर - खित्तं जयइ जो अमू वीरो कंठीरव-वह-महोयं वहइ जो । स वीरो वीराणं परमिह समत्ते वि भुवणे निभऽग्गामं जो जयह परमप्पाण-बलों ॥२॥
जिणेहिसे तुं जइ नो कसाथ
जिणेहिसे तेहि तुम बरेहि ।
कसाय- जेउस्स तवोन्नयत्तं
कसाय - वस्सस्स य दुग्गयन्तं ॥३॥
नायविजओ ।