________________
२७
मर्ग बहुसुंदर - पभाविअं भवइ । तओ चित्तस्स कुसक्कारा, मणस्स मलिणवित्तीओ आहमति । तभी अप्पाणम्मि संतो पत्थरिज्जइ । अज्झप्पिअं बायथं पुन्नकालिअ - महापुरिसेहिं विउलं णो दिण्णं । एअस्स महन्भूअविसयस्स जेत्तिअमहिअं परिसीलणं भवे, तेतिलं हिआवहमत्थि । भिन्नमिन-ईए तस्स अणुसीलणं जेद्दहं भवे, कायन्त्रं । अस्स गंथस्स निम्माणं पि तेणेत्र अभिप्पारण कयमत्थि । अप्पएसी उबदेसगो लेहगो वा परोवएसस्स सेलीए विवत्थुओ सुवमेव उवदिसइ । ममात्र एत्थ सेव थिई अत्थि । तस्स य उल्लेहो थावसाण - सिलोगे दीसइ ।
अज्झपिसिओ वेरगप्पाणो अस्थि । स वेरग्गरसभरिओ होइ । राग-देस- मोहा एव सव्वसंसारदुक्खाणं मूलमत्थि । अज्झप्पिअसाहि बसिट्ठी तस्स उच्छे अणत्थमेव भवइ । अओ अ तस्स मुक्खो सिओ अप्पविकास- अप्पसंति - पढावणमेव अत्थि । इणं च राग देस- मोहाणं भीसणयाए