________________
सोहे परामरिसिज्ममाणे अदिहस्स (कम्मरस), जम्मंतराणुसंधाणस्स य अत्यिचं उपयज्ममाणे णज्जा ।
को विमणूसो एवं विचारेइ-अप्पाणपुणभवाई किमवि नत्थि। अस्सि संसारे भोग-विलासरमणमेव जुत्तं । अयं देहो एक्कस्सि समए पंचहिं भूएहि मिलिहिइ, पच्छा 'अहंरूपं न कि पि . होडिइ । अहं पाणि-दयं करेमि अहवा पाणि-हिंस, सञ्चं वएमि अहवा मूसा, संयमिओ चिहामि अहवा अनियमिओ,-जहेच्छमायरामि, ता का हाणी? नत्यि हि को वि संसारे कम्मफलदाया ।
परंतु एसा विधारणा अण्णाणमूला, भमपुण्णा। इह संसारे को वि अनीइ-अनाय-अणायारचोरिआ-वहे काऊण सिरिमन्तो भवेज्ज, विलासोम्मादेण विहरेज्ज, परंतु एआवया तस्स दुकिचाणं उत्तरदाइत्तं न दरीभवइ । सज्जणाणं दुक्खि दसाइ, दुज्जणाणं च सुक्खि दसाइ पच्छा पहिभ-परित्थिइअइरित्तं किं पि अदिट्ट-कारणं जइ न भवेज्म,