________________
तं अनस्स कस्सइ सततस्स दबस्स गुणो भविउमरिहेइ । स एव अपा । अणूसुं जे गुण-धम्मा संति, ते एव नूणाहिअ-विअसिअरूवेण थोरदव्वेमु पगडीभवंति । अणूसु अविज्जमाणं तत्थोरपिंडे न विअसेइं । चेअन्नं गाणं वा कस्स वि पोग्गलस्स अणुस्स वा गुणो नत्यि, अओ तत्योरपिंडे कहं घडेज्ज तस्स अत्यित्तं । एअ-विरुद्धं को वि एवं कहेज्जः-मज्जस्स पिहप्पिह-वत्यूसु मादगयाए अमावे वि तस्सव्ववत्थूण विसिट्ठ-संजोगे जहा मादगया उप्पज्जइ, तहा भोइअतत्ताण विसिहसंजोगे चेअन्न पि पगडीभविउमरिहइ । परंतु नेदं जहत्यं । मज्जस्त हि पिहप्पिडवत्यूसु वि अंसओ मादगया अत्थि, अआ एव तस्सम्बवत्थूण संजोगे मादगयाए परिणमणं फुडं विकसेइ। किंतु पचेअणभूआसुन्तो जहा अचेअणरुवसत्ती संभवे, तहा विलक्खण-चेअणसत्ती कहं संभवे ? जगस्स भोइअपयत्थेसु जंतेसु वा गइ-पगासप्पमुहा जे गुणा, जा सची वा दीसंति, ते गुणा, ता सत्ती वा बाहिरओ आगया नत्यि, किंतु