SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पुंलिङ्ग (ज/अन/इन् कारान्त) चिन्तन हैम संस्कृत शब्दरूपकोश १५ भूभुजौ भूभुजः राजानौ (भूभुक्,ग् भूभुजम् भूभुजा भूभुग्भ्याम् राजा राजानम् राज्ञा राजे राज्ञः राजानः राज्ञः राजभिः राजभ्यः भूभुग्भिः भूभुग्भ्यः राजभ्याम् भूभुजे | भूभुजः भूभुजोः राज्ञोः राज्ञाम् भूभुजि भूभुजाम् भूभुक्षु भूभुजः राजसु राज्ञि,राजनि राजन् भूभुक् ,ग् भूभुजौ राजानौ राजानः वणिजौ . वणिजः मन्त्रिणौ मन्त्रिणः (वणिक् ,ग वणिजम् वणिजा वणिजे वणिजः वणिग्भ्याम् वणिग्भिः वणिग्भ्यः (मन्त्री मन्त्रिणम् मन्त्रिणा मन्त्रिणे मन्त्रिणः मन्त्रिभ्याम् मन्त्रिभिः मन्त्रिभ्यः वणिजोः मन्त्रिणोः . मन्त्रिणाम् वणिजाम् वणिक्षु वणिजः वणिजि (वणिक् ,ग मन्त्रिषु वणिजौ मन्त्रिणि मन्त्रिन् मन्त्रिणी मन्त्रिणः आत्मानौ (योगी योगिनौ योगिनः (आत्मा आत्मानम् आत्मना आत्मानः आत्मनः आत्मभिः आत्मभ्यः योगिनम् आत्मभ्याम् आत्मने आत्मनः आत्मनोः आत्मनि । आत्मनाम् आत्मसु आत्मानः योगिषु (आत्मन् मूर्धा मूधार्नम् आत्मानौ मूर्धानौ मूर्धानः मूर्ध्नः योगिना योगिभ्याम् योगिभिः योगिने योगिभ्यः योगिनः योगिनोः योगिनाम् योगिनि (योगिन् । योगिनौ योगिनः शिखरी शिखरिणौ शिखरिणः शिखरिणम् शिखरिणा शिखरिभ्याम् शिखरिभिः शिखरिणे शिखरिभ्यः शिखरिणः शिखरिणोः शिखरिणाम् शिखरिणि .. शिखरिषु (शिखरिन् शिखरिणौ शिखरिणः मूर्ना मूर्धभ्याम् मूर्धभिः मूर्घभ्यः मूध्ने मूर्ध्नः मूनि,मूधनि मूर्धन् मूनों: " मूर्धानौ मूर्नाम् मूर्धसु मूर्धानः
SR No.002221
Book TitleChintan Haim Sanskrit Shabda Rupkosh
Original Sutra AuthorN/A
AuthorHaresh L Kubadiya
PublisherHaresh L Kubadiya
Publication Year2004
Total Pages80
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy