SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ૨૪૯ વ્યાખ્યાન ૩૫૫] તીર્થસ્તવના પૂર્વાચાર્યોએ નીચે પ્રમાણે શત્રુંજયાદિ તીર્થોની સ્તુતિ કરેલી છે તીર્થરાજસ્તવના राजादनाधस्तनभूमिभागे, युगादिदेवांघ्रिसरोजपीठम् । देवेन्द्रवन्धं नरराजपूज्यं, सिद्धाचलाग्रस्थितमर्चयामि ॥१॥ आदिप्रभोदक्षिणदिग्विभागे, सहस्रकूटे जिनराजमूर्तिः । सौम्याकृतिः सिद्धततीनिभाश्च, शत्रुञ्जयस्थाः परिपूजयामि ॥२॥ आदिप्रभोर्वक्त्रसरोरुहाच्च, विनिर्गतां श्रीत्रिपदीमवाप्य । यो द्वादशांगीं विदधे गणेशः, स पुंडरीको जयताच्छिवाद्रौ ॥३॥ चउद्दसाणं सयसंखगाणं, बावन्न सहियाणगणाहिवाणं । सुपाउआ जत्थ विराजमाणा, सत्तुंजयं तं पणमामि निच्चं ॥४॥ श्रीसूर्यदेवेन विनिर्मितस्य, श्रीसूर्यकुंडस्य जलप्रभावात् । कुष्ठादिरोगाश्च समेह्यनश्यन्, नरो भवेत् कुर्कुटतां विहाय ॥५॥ विश्वत्रयोद्योतकरा गुणालया, महाय॑माणिक्यसुकुक्षिधारिका । मतंगजस्था मरुदेविमातृका, विराजते यत्र गिरौ विशेषतः॥६॥ यत्रैव शैले खलु पञ्च पांडवा, युधिष्ठिराद्या विजितेन्द्रियाश्च । कुन्तासमं विंशतिकोटिसाधुभिः, सार्धं शिवद्धिं च समाससादिरे ॥७॥ नमिविनमिमुनीन्द्रावादिसेवापरौ यौ, गगनचरपती तौ प्रापतुर्मोक्षलक्ष्मीम् । विमलगिरिवरे वै कोटियूग्मर्षिभिश्च, सह हि विमलबोधिप्राप्तिपुष्ट्येकहेतू ॥८॥ विमलगुणसमूहैः संभृतश्चान्तरात्मा, स्वपदरमणभोक्ता दर्शनाज्ञानधर्ता । निखिलशमधनानां तिसृभिः कोटिभिश्च, समममृतपदद्धिं प्राप्नुयादत्र रामः॥९॥ सौराष्ट्रदेशे खलु रत्नतुल्यं, सत्तीर्थयुग्मं परिवर्तते च । शत्रुजयाख्यं गिरिनारसंज्ञ, नमाम्यहं तद्बहुमानभक्त्या ॥१०॥ अणंतनाणीण अनंतदंसिणे, अणंतसुक्खाण अणंतवीरिणे । वीसं जिणा जत्थ शिवं पवन्ना, समयसेलं तमहं थुणामि ॥११॥ प्रगेऽहर्निशं संस्तुतं वासवाद्यै-र्जिनं नाभिभूपाल वंशावतंसम् । श्रयेऽष्टापदे प्राप्तपूर्णात्मतत्त्वं, सुसौभाग्यलक्ष्मीप्रदं द्योतिमंतम् ॥१२॥ कल्याणकन्दोद्भवनैकमेघं, समस्तजीवोद्धरणे क्षमं तम् । । स्फुरत्प्रतापं महनीयमूर्ति, श्रीमारुदेव्यं वृषभं च वन्दे ॥१३॥ ॥इति तीर्थराजस्तवना॥ “જે સિદ્ધાચળ ઉપર રાયણના વૃક્ષ નીચે દેવેન્દ્રોએ વંદન કરેલું તથા ચક્રવર્તીએ પૂજેલું એવું યુગાદિદેવ શ્રી આદીશ્વરનું ચરણકમળરૂપ પીઠ રહેલું છે, તેનું હું અર્ચન કરું છું. ૧. જે શત્રુંજય ગિરિપર આદીશ્વર પ્રભુની દક્ષિણ દિશામાં સહસ્ત્રકૂટની અંદર સૌમ્ય આકૃતિવાળી ૧૦૨૪ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002174
Book TitleUpdeshprasad Part 5
Original Sutra AuthorVijaylakshmisuri
Author
PublisherJain Book Depo Ahmedabad
Publication Year2001
Total Pages272
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy