________________
२४४
स्तोत्र.
-
-
श॥ तत्रापि जीतिं दधती शलाकाव्याजेन जग्राह तृणं नु वक्रे॥१२॥ श्रीवीरसेवा रसलालसत्वात् तदाधिनी केवलबोधलक्ष्मी ॥ अप्यायतामादरिणीं वरीतुं तृणा य मत्वा त्वमिव त्वमस्थाः ॥ १३ ॥ अपोढपंके कविनिनिषेव्ये निरस्ततापे बद्ध नंगजाले ॥ विनो नवाङ्मुखगांगपूरे फुर्वा दिपूगास्तृणवत्तरंति ॥ १४ ॥राका मये दिग्वलये समंतात् यशःशशांकेन रुते ध्रुवं ते ॥ कुहूध्वनिः केवलमेव कंठदेशं पिकानां शरणीचकार ।। १५॥ जगत्रयोनासि यशस्तवेतत् कस्पतां साइमनेन चं
ः ॥ यस्यापराईपि तृणस्य नैव प्रनाप्रनावो लनतेऽवकाशं ॥१६॥ उपद्मादिषु रूढिमात्रं त्वन्नानि तु श्रीर्वसतीति मुष्टिः॥कुतोन्यथा तऊपदीक्षितानां पुरःपुरो नृत्य ति नित्यमृदिः ॥ १७ ॥ वसुनूतिसुतोपि कौतुकं वसुंनूतेजनकः प्रणेमुषां ॥ नगव ननवोपि वर्तसे कथमंगीकतसर्वमंगलः॥ १७॥ नाधःकरोषि वृषमीश गणाधिपोपि धत्से सदास यमपाशमपि प्रचेताः॥श्रीदोपिसूत्रितयमालयवासकेलिस्त्वं पावकोपि हरसे हरहेतिपातं ॥ १५ ॥ यत्तपत्यपि कलौ जिनप्रनाचार्यमंत्रमनुशीलतां स्फुरेत् ॥ हेतुताऽत्र खलु तत्वदेकताध्यानपारमितयैव गृह्यते॥२०॥ मयैवं दुर्दैवं शमयितुमलं नूभुमहिमा सुतस्त्वं शेन श्रुतरथधुरा गौतमगुरो॥ कुरूद्योतं क्लीव दिनपतिसुधा गौत मसिमे प्रनो विद्यामंत्र प्रनव नवतो गौतम नमः॥१॥इति श्रीगौतमस्तवनं समाप्तम्॥
॥अथ नेमिस्तवनं क्रियागुप्तं ॥ श्रीहरिकुलहीराकर, वजमणिर्वत्रपाणिना प्रणतः॥ त्वमवद्यमुक्त नेमे, प्रणमुषां शेमुषीमशुजां ॥ १ ॥ अवद्य॥मयि प्रसादप्रवणं कृपानिधे विधेहि शैवेय निजं मनस्त था॥ यथा जगन्नाथ मधुव्रत व्रतं नवे नवे तारकपादपद्मयोः॥शानवे॥नयेन नेमे या वंशमौक्तिक श्रियानिवासस्तव पादपंकजं ॥ दुःखोर्मिसंघट्टविघहितात्मना तेनाति गंनीरतमे नवांबुधौ ॥ ३ ॥ आति ॥ उनयार्णवमहातरीनिनाः स्यात्पदोपहितवस्तु विस्तराः ॥ पातकानि नवदीरितागिराऽजंतु जातशिवदानलालसाः ॥ ४ ॥ अजंतु ॥
खन्नखश्रेणिमयूखलेखा निर्वासिताशावलयांधकारं ॥ अवार्यसौंदर्य विलास गेऽहं तवांध्रियुग्मं शरणं प्रपद्ये ॥ ५॥ गे॥ यस्त्वया ऋजुपथः सतां मतो देववंडितकुतीर्थि | कवर्गः ॥ तं प्रपद्य निरवद्यमुद्यता नेदयंति ननु मुक्तिपुरीझाक्॥ ६ ॥ऊदे॥ वरिवस्या विधौ यस्ते सदिवेकविनारुतः॥ तस्यानिमुखमीदंते न जातु सुखसंपदः॥॥असत्॥ कर्मकदावलीपावकं तावकं पुर्नयाहंरूतित्रासनं शासनं ।। ये प्रपन्ना गुणस्नेहिनो देहिनस्ते सुराराध्यकुःखानि सुश्रियां ॥ ७ ॥ असुः ॥ विनवराज्यकलासुररा जतांवरमणीरमणीनिरलं मम ॥ हृदि पदांबुरुहस्मरणं चते गिरि च तथ्यगुणस्तव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org