________________
स्तोत्र.
॥ अथ दमाकल्याणजीकृत चतुर्विंशतिजिनस्तुतिप्रारंनः ॥ शार्दूल विक्रीडितबंदः ॥अथ षनस्तुति प्रारंनः॥ समक्या नतमौलिनिर्जरवरघ्राजि मुमौलिपना संमिश्रारुणदीप्तिशोनिचरणांनोजक्ष्यःसर्वदा ॥ सर्वज्ञः पुरुषोत्तमः सुच रितो धर्मार्थिनां प्राणिनां नूयारिविनूतये मुनिपतिः श्रीनानिसर्जिनः॥१॥सदो धोपचिताः सदैव दधताप्रौढप्रतापश्रियो येनाज्ञानतमोवितानमखिलं विक्षिप्तमंतः
एं॥ श्रीशत्रुजयपूर्वशैलशिखरं नास्वानिवोजासयन् नव्यांनोजहितः स एष जयतु श्रीमारुदेवप्रनुः॥॥ योविज्ञानमयो जगत्रयगुरुयं सर्वलोकाश्रिताः सिध्येिन वृतास मस्तजनता यस्मै नतितन्वते॥यस्मान्मोहमतिर्गता मतिनतांयस्यैव सेव्यं वचो यस्मि विश्वगुणास्तमेव सुतरां वंदे युगादीश्वरं॥३॥अथ यजितस्तुतिःप्रारंनःमालिनीबंदः॥ सकलसुखसमृदिर्यस्य पादारविंदे विलसति गुणरक्ता नक्तराजीव नित्यं ॥ त्रिनुवनज नमान्यः शांतमुज्ञनिरम्यःस जयति जिनराजस्तुंगतारंगतीर्थे॥१॥प्रनवति किल नव्यो यस्यनिर्वनेन व्यपगतरितोघः प्राप्तमोदप्रपंचः॥ निजबलजितरागद्वेषविदेषिवर्ग | तमजितवरगोत्रं तीर्थनाथं नमामि ॥ ॥ नरपतिजितशत्रोर्वशरत्नाकरेंः सुरपतिय तिमु ख्यक्तिददैः समर्म्यः॥ दिनपतिरिव लोकेऽपास्तमोहांधकारो जिनपतिरजितेशः पातुमां पुण्यमूर्तिः॥३॥ अथ संनवस्तुतिः॥स्त्रग्धराबंदः॥ यतया सक्तचित्ताः प्रचु रतरनवज्रांतिमुक्ता मनुष्याःसंजाताः साधुनावोन सितनिजगुणान्वेषिणःसद्यएवास श्रीमान्संनवेशःप्रशमरसमयोविश्व विश्वोपकर्ता सद्भः दिव्यदीप्तिः परमपदलते से व्यता नव्यलोकाः ॥ १॥ शुक्लथ्यानोदकेनोज्वलमतिशयितस्वबनावानुतेन स्वस्मादा हत्य वृत्तं शिवपदनिगम कर्मपंकप्रपंचानीरं, दूरयित्वा प्रकृतिमुपगतोनिर्विकल्पस्वरू पः सेव्यस्तायध्वजोसो जगति जिनपतिर्वीतरागः सदैव॥२॥ वाझे विद्योतिरत्नप्रकर श्व परिचाजते सर्वकाले यस्मिन्निःशेषदोषव्यपगमविशदे श्रीजितारेस्तनूजे ॥ प्रा पो उष्टसत्वैः स्फुटगुणनिकरः शुबुझिदमादिः कल्याणश्रीनिवासः स नवतिवद ताऽन्यर्चनीयो न केषां ॥३॥ अथ अभिनंदनस्तुतिप्रारंजः ॥ पुतविलंबितबंदः॥ विश दशारदसोमसमाननः कमलकोमलचारुविलोचनः॥ शुचिगुणः सुतरामनिनंदन ज य सुनिर्मलतांचितनूघन ॥ १ ॥ जगति कांतहरीश्वरलांजितकमसरोरुह कामरुपा निधे।मम समोहितसिदिविधायकं त्वदपरं किमपीह न तर्कये ॥ २॥ प्रवरसंवर सं वरनूपतेस्तनय नीतिविचक्षण ते पदं॥शरणमस्तु जिनेश निरंतरं रुचिरनक्तिमयुक्तिन तो मम ॥३॥ अथ सुमतिस्तुति प्रारंनः॥ तवज्जाबंदः॥ सुवर्णवर्णो हरिणासव
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org