________________
२७६
स्तोत्र.
जात इति प्रसह्य दं व्यधाद्यस्तमसः खवृत्तेः ॥ पितुः क्रमं पालयितुं किलासौ स्तानः कलासौष्टवरुङिनोरः ॥ १७ ॥ यस्य प्रिया नो विहितारिलोपामुश नव द्यो न पपौ नदीनं ॥ निस्तारकात्मा नयमालयस्थो नव्यः श्रिये कुंजनवः स महिनः ॥ १५ ॥ यस्यांगरोचिःपटलं समंतात्प्रसत्वरं नंगकुलानिरामं ॥ उच्चाटनध्यानमि वास साक्षाजावदिषां नंदतु सुव्रतोऽसौ ॥ २० ॥ यलोचनस्पदिविधेर्विदित्वा स्वं सापराधं जगदेकनाथः ॥ यो लालक्ष्याबरणं श्रितो शक नीलोत्पलेनास्तु नमः स नूत्यै ॥ २१॥ यक्ष्क्रयोगात्सुनगं विदन् स्वं महाशयोत्पन्नतया कृतः ॥ यं के बुरझकिमिषात्सिषेवे तं नेमिमध्येमि यप्रकांडं ॥ २२ ॥ यद्देहदीप्तिं तुलितेंड्नील प्रनां चिरं चारुनिनालयंतः ॥ नैर्मल्यकोटिं घटयंति दृष्टेः शिष्टा अनिष्टं स पिनष्टु पार्श्वः ॥ २३ ॥ प्राच्यं विमोच्यास्पदमुद्भवात्प्राक् स्थानांतरे रोपितवान् हरियं ॥ प्राचीकसत्सगुणशालिनूयं यस्याघमस्यान्नमतां स वीरः ॥ २४ ॥ जयंति गर्नागम जन्मदीदा ज्ञानापवर्गोत्सववासराणि ॥ जैनानि नाकायितनूतलानि त्रैलोक्य लोकप्रमदप्रदानि ॥२५॥ यदाप्लवांनः शिरसाऽनिवंद्य सुमेरुराजनि गोत्रमुख्यः॥ तीर्थाधिनाथाः प्रथयंतु सेवाहेवा किनां ते कुपथप्रमाथं ॥ २६ ॥ कुवादिवत्राश्गुि हांतरान्न प्रयोगघकालिरलं निरेतुं ॥ यस्मिस्तपत्यस्ततमःसमूहे श्रीवीरसिमांतरविः स जीयात् ॥ २७ ॥ व्यामोहनूपालवरं विजित्य तस्मापातं तु सितातपत्रं ॥ य स्याः करे राजति पुंझरीकं सा नारती यवतु वांवितं वः ॥ २७ ॥ इति जिनप्रनसू रिनिरीडिता जिनवराश्चतुरुत्तरविंशतिः ॥ नरतवर्षनवा नुवनेश्वराः स्वरससिदिसु खं वितरंतु नः॥ २॥ ॥ इति श्रीचतुर्विंशतिजिनस्तवनं समाप्तम् ॥
॥ इति श्रीचतुर्विंशतिजिनस्तवनं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org