SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 0 પ્રકરણ ૧૧ મું લોકસ્વરૂપ ભાવના शालिनी सप्ताधोऽधो विस्तृता याः पृथिव्य _ श्छत्राकाराः सन्ति रत्नप्रभाद्याः । ताभिः पूर्णो योऽस्त्यधोलोक एतौ, पादौ यस्य व्यायती सप्तरज्जूः ॥ क ॥१॥ तिर्यग्लोको विस्तृतो रज्जुमेकां, पूर्णो द्वीपैरणवान्तैरसङ्ख्यैः । यस्य ज्योतिश्चक्रकाञ्चीकलापं, मध्ये कायं श्रीविचित्रं कटित्रम् ॥ ख ॥२॥ लोकोऽथोर्चे ब्रह्मलोके धुलोके, यस्य व्याप्तौ कूर्परौ पञ्चरज्जू। लोकस्यान्तो विस्तृतो रज्जुमेकां, सिद्धज्योतिश्चित्रको यस्य मौलिः ॥ ग ॥३॥ क. १. अधोऽधः मे मेथी नीये. पृथिवी भूमि. छत्राकाराः છત્રનો આકાર ધારણ કરનાર, એક છત્રમાં બીજું છત્ર મૂકયું હોય તે આકાર, મોટું છત્ર સર્વેની નીચે મૂકવાનું છે. रत्नप्रभा पडेदी न२७नुं नाम छ (नोट गुम।). व्यायतो ५९ti Rai. रज्जुमा५ छे. ( नोट गुमा.) ख. २. तिर्यग्लोके मध्यसो-भयो. पूर्ण व्यात. अर्णवान्त समुद्रना छे!. असंख्य संज्यातीत. ज्योतिश्चक्र सूर्य, य, नक्षत्र, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002156
Book TitleShant Sudharas Part 2
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages570
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy