SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 3७४ શ્રી શાંતસુધારસ (गीति ) तत्र श्रीकीर्तिविजयवाचकशिष्योपाध्यायविनयविजयेन । शान्तसुधारसनामा संदृष्टो(ब्धो) भावनाप्रबन्धोऽयम् ॥ ४ ॥ शिखिनयनसिन्धुशशिमितवर्षे हर्षेण गन्धपुरनगरे । श्रीविजयप्रभसूरिप्रभावतो यत्न एष सफलोऽभूत् ॥५॥ (उपजाति ) यथा विधुः षोडशभिः कलाभिः सम्पूर्णतामेत्य जगत्पुनीते। ग्रन्थस्तथा षोडशभिः प्रकाशैरयं समग्रैः शिवमातनोतु ॥६॥ ( इन्द्रवत्रा) यावज्जगत्येष सहस्रभानुः, पीयूषभानुश्च सदोदयेते । तावत्सतामेतदपि प्रमोदं, ज्योतिःस्फुरद्वाङ्मयमातनोतु ॥७॥ ४ सन्दृष्टो पनाव्यो. असा अर्थ असोयो-लेयो, मावा तैयार ो. प्रबन्ध थ, साहित्य संयना. ५ शिखि अनि. गुनी सजा, 3. नयन मांस. मेनी संसा, २. सिन्धु समुद्र, सातनी संज्ञा, ७. शशि यद्र, मेनी संशा, १. ६ विधुः यद्र. पुनीते ५१ अरे थे, मान ५मा छ. शिवं मोक्ष, अश्या ५२ ५२६. आतनोतु विस्तारे. ७ सहस्त्रभानुः ॥२ २९वाले। सूर्य. पीयूषभानु अमृतरश्मि, य. उदयेते प्राश पामेछ, उड्य थाय छे. प्रमोदं मान. ज्योतिःस्फुरद् ज्योतिन दावतु, वाङ्मय शत्र. आतनोतु विस्तारा, दावो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002156
Book TitleShant Sudharas Part 2
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages570
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy